SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययन सूत्रम् ॥८६९॥ विज] वस्तु विद्या [अंगविआरं] अंगविकार वि० [सरस्स विजय] स्वरविजयविद्या कहेवाय छे. ॥७॥ भाषांतर __व्या०-पुनः स भिक्षुरित्युच्यते. स कः? य इत्यादिभिर्विद्याभिन जीवत्याजीविकां न करोति. ताः का विद्याः? अध्य०१५ छिद्यते इति छिन्न, वस्त्रादीनां मृषकादिना दशनं, अग्न्यादिप्रज्वलनं, कज्जलकर्दमादिना लिंपनं स्फटनमित्यादिशुभाशुभविचारसूचिका विद्या छिन्नमित्युच्यते. यदा हि वस्त्रे नूतने किंचिद्विकारे सति विचारः क्रियते, यदुक्तं-रत्नमालायां ||८६९॥ निवसंत्यमरा हि वस्त्रकोणे । मनुजाः पार्श्वदशांतमध्ययोश्च ।। अपरेऽपि च रक्षसां त्रयोंशाः । शयने चासनपादुकासु चैवं ॥१॥ कजलकर्दमगोमयलिप्ते । वासमि दग्धवति स्फटिते वा ।। चिंत्यमिदं नवधा विहितेऽस्मि-निष्टमनिष्टफलं च सुधीभिः ॥ २॥ भोगप्राप्तिर्देवतांशे नशंशे। पुत्राप्तिः स्याद्राक्षसांशे च मृत्युः ।। प्रांते सर्वाशेऽप्यनिष्टं फलं स्यात्। प्रोक्तं वस्त्रे नूतने साध्वसाधु ॥ ३॥ वनपरिधानशुभाशुभफलसूचकयंत्रम्| देवः रक्षः। देवः । इत्यादिविद्यया जीविकां न कुर्यात्स साधुः. पुनर्यः सरमिति स्वरविद्यां न प्रयुक्त, JE | मनुजः रक्षः | मनुजः | स्वरं हि-षड्जऋषभगांधार-मध्यमः पंचमस्तथा ॥ धैवतो निषधः सप्त । संत्रीकंठोद्भवाः | देवः रक्षः | देवः । स्वराः॥१॥ षड्जं रोति मयूरो । पंचमरागेण जल्पते परभृत् ।। इत्यादिविद्या इत्यादिसंगीतशास्त्रं. पुनीम, भूमौ भवं भोमं भूकंपादि. अंतरिक्षमुल्कापातादि, ऋतुं विना वृक्षादिफलनमित्यादिलक्षणा विद्या. स्वप्नं स्वमगतं शुभाशुभलक्षणं स्वप्रविद्या. लक्षणं स्त्रीपुरुषाणां सामुद्रिकशास्त्रोक्तं, तुरंगगजादीनां शालिहोगजपरिक्षादिशास्त्रोक्तं, दंडं दंडविद्या, वंशदंडादिपर्वसंख्याफलकथनं. वास्तुविद्या प्रासादानां गृहाणां विचारकथनं For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy