SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययन सूत्रम् ॥६५०॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेम से प्रसिद्ध, नदीओना मध्यमां सीता नामनी नदी प्रवरा=मधानपणे शोभे छे तेम बहुश्रुत पण शोभे छे. सीता नदी | केवी छे? सलिला=जेमां हमेशां पाणी भर्युज रहे छे एवी तथा सागरमां जइ भळती, अने नीलवान् पर्वतमांथी जेनो प्रवाह वह्यो छे एवी. बहुश्रुतमुनि पण साधुओना मध्यमां प्रधान, निर्मल जलसमान सिद्धांत सहित अने सागरना जेवा मुक्तिस्थानमां जनारा तथा नीलवान् पर्वतना समान उत्तम कुळमां जन्मी सद्विद्या, विनय, औदार्य, गांभीर्य इत्यादि गुण युक्त होय छे. २८ जहा नगाण पवरे । सुमहमंदरे गिरी || नाजीसहिपज्जलिए । एवं हवइ बहुस्सु ।। २९ ।। [[जा] जेम [से] ते (नगाणपवरे) पर्वतोमां श्रेष्ट [सुमह] अति मोटो [मंदरे गिरी] मेरु पर्वत [नाणोस पहिजलिए] औषधी युक्त छे (एव) एज प्रमाणे (बहुस्सु भव) २९ व्या० - यथा स इति प्रसिद्धो नगानां पर्वतानां मध्ये सुतरामतिशयेन महानुच्चैस्तरो भंदरो मेरुगिरिमेरुपर्वतः शोभते, तथा बहुश्रुतोऽपि शोभते. कथंभूतो मेरुः ? नानौषधीप्रज्ज्वलितः, नानाप्रकाराभिरौषधीभिः शल्यविशल्यासंजीवनी संरोहिणीचित्रावल्लीसुधावल्लीविषापहारिणीशस्त्रनिवारिणीभूतनागदमन्यादिभिर्भूलीभिः प्रज्ज्वलितो जाज्वल्यमानः एवं बहुश्रुतः सर्वसाधूनां प्रवरो गुणरुच्चैस्तरः श्रुतस्य महात्म्येनात्यंतं स्थिरः, परवा दिवादवात्या अचलः, | अनेकलब्ध्यतिशयसिद्धिरूपाभिरौषधीभिर्मिथ्यात्यांधकारेऽपि वज्रस्वामिमानतुंगकुमुदचंद्रादिवत् जैनशासनप्रभावनारूपप्रकाशकारकः. ।। २९ ।। यथा=जेम ते=प्रसिद्ध नग= पर्वतोना मध्यमां अतिशय महान=बहु उंची मंदर = मेरुपर्वत शोभे छे तेम बहुश्रुत पण शोभे छे. For Private and Personal Use Only भाषांतर अध्य०११ ॥६५०॥
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy