________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य-I If तथा बहुश्रुतोऽपि. षष्टिवर्षा णि यावद्गजो वर्धमानयलः स्यात् , कथंभूतो गजः? करेणुभिर्हस्तिनीभिः परिकीर्णः परि-lar
भाषांतर यनसूत्रम् घृतः, षष्टिहायनतया कुंजरः स्थिरमतिश्च स्यात् . एवं बहुश्रुतोऽपि उत्पातिक्यादिचतसृभिवुद्धिभिर्विद्याभिर्वा सहितो
ID अध्य०११ वर्धमानशास्त्रार्थवलः केनापि प्रतिवादिना जेतुं न शक्यते. ॥१८॥ ॥६३९॥ यथा जेम साठ वर्षनो कुंजर बलवान् तथा अप्रतिहत प्रतिद्वंद्वी सामे थवा आवनार गजोए हठावी न शकाय तेवो होय छे DE
॥६३९॥ JE एम बहुश्रुत पण डोय छे. साठ वर्ष सुधी हाथीनुं वळ वधतुं जतुं होय छे; हाथी साठ वर्ष जुवान गणाय छे, एवो गन हाथीणीयोथी |
घेरायलो साठ वर्षनो स्थिर बळ होय छे तेम बहुश्रुत पण उत्पातिकी आदिक चार प्रकारनी बुद्धि बडे अथवा विद्या वडे संपन्न होइ र शास्त्रार्थनुं बळ प्रतिदिन बघतुं जतु दोबाथी कोइपण प्रतिवादीए वादमा जीती शकतो नथी. १८
जहा मे तिखसिंगे। जायबंधे विरायई । बर्महे जूहाहियई । एवं हवाइ बहुस्सुए ॥ १९ ॥ [जहा] जेम (से) ते तिक्वसिंगे] तीक्ष्ण शीगडाचाळो तथा (जायख धे) जेने बांध उत्पन्न थइ छे. तेवो (जूहाहिबई) यूथाधिपति DEL (वसहे) वृषभ (विरायई) शोभे छ [एव] एज प्रमाणे [गहुस्सुर भवर बहुथुत पण होय छे. १९
व्या०-यथा स इति वक्ष्यमाणो वृषभो यूथस्य गोवर्गस्य अधिपो विराजते, एवं बहुश्रुतोऽपि विशेपेण राजते. कथंभूतो वृषभः? तीक्ष्णशृंगः, पुनः कथंभूतः? जातस्कंध उत्पन्नधर्धरणभागः, एतादृशो बलीवई इव यहुशुतोऽपि | | शोभते. कंथभूतो बहुश्रुतः? परपक्षभेदकत्वेन तीक्ष्णे स्वमतपरमतज्ञानरूपे शास्त्रे एव शृंगे यस्य स तीक्ष्ण,गः, पुनः || कथंभूतो बहुश्रुतः? जात उत्पो गणस्य कार्यरूपधुरंप्रति धौरेयिकत्वेन पृष्टः स्कंधो यस्य स जातस्कंधः पुनः कीरशो
For Private and Personal Use Only