SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम् ॥५७८ ॥ 兆儿儿 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमाध्ययनमां चारित्र्य विषये निष्कंपत्य = अडग पणे रहेवानुं कलं, ते निष्कंपत्त्र शिक्षावडे करीनेज थइ शके छे तेथी दशम अध्ययनमा शिक्षा कहे छे; एवीरीते नत्रमा तथा दशमा अध्ययननो संबंध = संगति दर्शावी. आ दशम अध्ययन श्रीगौतमने उद्देशीने श्रीमहावीरे कथित छे तेथी गौतम वक्तव्यता प्रथम कहेवामां आवे छे. पृष्टिपा नाम्नी नगरी, तत्र शालनामा राजा, महाशालनामा युवराजः, तयोर्भगिनी यशोमती, तस्याः पिठरनामा भर्तास्ति, यशोमतीकुक्षिसंभूतः पिठरपुत्रो गांगलिनामा वर्तते. अन्यदा भगवान् श्रीमहावीरस्तत्र समवसृतः, शालराजा महाशालादिपरिवृतस्तत्रागतो भगवंतं वंदित्वाग्रे धरणीतलोपविष्टः श्रीमहावीरकृतामिमां देशनामशृणोत् मानुष्यादिका धर्मसाधनसामग्री दुर्लभास्ति, मिध्यात्वादयो धर्मप्रतिबंध हेतवो बहवो वर्तते, महारंभादीनि नरकका| रणानि संति, जन्मादिदुःखप्रचुरः संसारोऽस्ति कषायाः ससारपरिभ्रमणहेतवः संति, कषायपरित्यागे च मोक्षप्राप्तिरिति भगवद्देशनां श्रुत्वा संवेगमुपागतः शालराजा जिनेंद्रंप्रत्येवमुवाच भगवच्चरणमूलेऽहं तपस्यामादास्ये, परं महाशालं यावद्राज्ये स्थापयामि तावत् श्रीभगवद्भिरय्यत्र विहारो न कार्यः. भगवतोक्तं प्रतिबंधं माकार्षीरिति शालराजा गृहे गत्वा महासालं भ्रातरं प्रत्येवमाह बंधो ! त्वं राज्यं पालय ? अहं व्रतं गृह्णामि, महाशाल उवाच भवदहं संविग्नो ऽस्मि, अलं महारंभहेतुना राज्येन, ममापि प्रव्रज्याग्रहणमनोरथोऽस्ति. भारतवर्षमां पृष्टिचंपा नामनी नगरी हती तेना शाल नामे राजा हता तेना भाइ महाशाल नामे युवराज हता, आ बेयनां यशोमती नामे व्हेन हतां अने तेना पति पिठर नामना हता. आ यशोमतीनी कूखथी पिठरने गांगलि नामे पुत्र थयो हतो. For Private and Personal Use Only FREDER भाषांतर अध्य०१० ॥ ५७८ ||
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy