SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir ||८२६॥ तथा नाश पामे के अने ते जीवो स्थिर रहेता नथी. १८ उत्सराध्य HE-भाषांतर व्या०-हे जायौ ! हे पुत्रौ ! सत्वा जीवा एवमेव अमुना दृष्टांतेन शरीरे असंतः पूर्वमविद्यमाना एव संमूर्छते यनसूत्रम् अध्य०१४ | उत्पद्यते. पृथिव्यप्तेजोवाय्वाकाशानां समुदायसंयोगाचेतना उत्पद्यते. पुनः स जीवो नश्यति नावतिष्टते, शरीरनाशे ॥८२६॥ तन्नाशः. शरीरे सति पंचभूतमेलापे सति स भवेत् , पंचभूतानां पृथग्भावे तस्यापि नाश एव. एवमिति केन प्रकारेण जोवाः पूर्वमविद्यमाना उत्पद्यते ? तदृष्टांतमाह-यथा एव. चशब्दोऽत्र एवार्थे, अग्निररणीओ अरणीतोऽग्निमथन| काष्ठतः पूर्वमदृश्यमानोऽपि संयोगादुपरितनारणिकाष्टेन, अधो घंशवादिकाष्टसंयोगादग्निरुत्पद्यते, न त्वेकाकिनि अरणिकाष्टे पूर्वमग्निदृष्टः. एवं क्षीरे घृतं, क्षीरमपि पूर्वमुष्णीकृत्य पश्चात्तन्मध्ये तक्रं स्तोक प्रिक्षिप्य चतुर्या में स्त्या-01 नीकृत्य पश्चान्मंथानेन विलोड्यते, तदा ततः पूर्वमसदेव घृतमुत्पद्यते. एवं महातिलेवृत्तमतिलेषु, यंत्रादिमथनसंयोगा-y त्तिलेभ्यस्तैलं पूर्वमप्रत्यक्षमविद्यमानमप्युत्पद्यते. अरणिकाष्टादधः काष्टसंयोगाभावे चैतन्यरूपजीवाभाव इत्यर्थः॥१८॥ अथैतरस्योक्तस्योत्तरं तावाहतुः-- हे पुत्रो ! सत्व-जीवो, एवीज रीते=आ दृष्टांत उपरथी शरीरमां न छता=पूर्वे अविद्यमान होवा छतां उत्पन्न थाय छे, पृथ्वी, || जळ, तेज, वायु तथा आकाश; आ पंचभूत समुदायना संयोगथी चेतना उत्पन्न थाय छे अने पाछो ते जीव नाश पामे छे, अव5d स्थित रहेतो नथी; शरीरना नाशनी साथे तेनो पण नाश थाय छे, शरीर होय त्यारे पंचभूतना मेळापथी ते थाय छे अने ए पंचभाभत ज्यारे पृथक पाय त्यारे तेनो पण नाश थाय छे. एम क्या प्रकारे पूर्वे अविद्यमाने जीवो उत्पन्न थाप छे? तेना हटांतो कहे छे For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy