________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
||८२६॥
तथा नाश पामे के अने ते जीवो स्थिर रहेता नथी. १८ उत्सराध्य
HE-भाषांतर व्या०-हे जायौ ! हे पुत्रौ ! सत्वा जीवा एवमेव अमुना दृष्टांतेन शरीरे असंतः पूर्वमविद्यमाना एव संमूर्छते यनसूत्रम्
अध्य०१४ | उत्पद्यते. पृथिव्यप्तेजोवाय्वाकाशानां समुदायसंयोगाचेतना उत्पद्यते. पुनः स जीवो नश्यति नावतिष्टते, शरीरनाशे ॥८२६॥
तन्नाशः. शरीरे सति पंचभूतमेलापे सति स भवेत् , पंचभूतानां पृथग्भावे तस्यापि नाश एव. एवमिति केन प्रकारेण जोवाः पूर्वमविद्यमाना उत्पद्यते ? तदृष्टांतमाह-यथा एव. चशब्दोऽत्र एवार्थे, अग्निररणीओ अरणीतोऽग्निमथन| काष्ठतः पूर्वमदृश्यमानोऽपि संयोगादुपरितनारणिकाष्टेन, अधो घंशवादिकाष्टसंयोगादग्निरुत्पद्यते, न त्वेकाकिनि
अरणिकाष्टे पूर्वमग्निदृष्टः. एवं क्षीरे घृतं, क्षीरमपि पूर्वमुष्णीकृत्य पश्चात्तन्मध्ये तक्रं स्तोक प्रिक्षिप्य चतुर्या में स्त्या-01 नीकृत्य पश्चान्मंथानेन विलोड्यते, तदा ततः पूर्वमसदेव घृतमुत्पद्यते. एवं महातिलेवृत्तमतिलेषु, यंत्रादिमथनसंयोगा-y त्तिलेभ्यस्तैलं पूर्वमप्रत्यक्षमविद्यमानमप्युत्पद्यते. अरणिकाष्टादधः काष्टसंयोगाभावे चैतन्यरूपजीवाभाव इत्यर्थः॥१८॥ अथैतरस्योक्तस्योत्तरं तावाहतुः--
हे पुत्रो ! सत्व-जीवो, एवीज रीते=आ दृष्टांत उपरथी शरीरमां न छता=पूर्वे अविद्यमान होवा छतां उत्पन्न थाय छे, पृथ्वी, || जळ, तेज, वायु तथा आकाश; आ पंचभूत समुदायना संयोगथी चेतना उत्पन्न थाय छे अने पाछो ते जीव नाश पामे छे, अव5d स्थित रहेतो नथी; शरीरना नाशनी साथे तेनो पण नाश थाय छे, शरीर होय त्यारे पंचभूतना मेळापथी ते थाय छे अने ए पंचभाभत ज्यारे पृथक पाय त्यारे तेनो पण नाश थाय छे. एम क्या प्रकारे पूर्वे अविद्यमाने जीवो उत्पन्न थाप छे? तेना हटांतो कहे छे
For Private and Personal Use Only