________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपनसूत्रम्
॥८०६॥
जीव सिवायना चार देवो त्यांथी च्यवीने कुरु देशमा इपुकारपुरने विषये चारे अवतर्या, तेमा प्रथम तो इषुकारनगरनो राजा थयो. 36
| भाषांतर द्वितीयस्तस्येव राज्ञः पदेवी कमलावती जाता, तृतीयस्तस्यैव राज्ञो भृगुनामा पुरोहितः संवृत्तः, चतुर्थस्तस्यव |JE
अध्य०१४ पुरोहितस्य भार्या संवृत्तः, चतुर्थस्तस्यैव पुरोहितस्य भार्या संवृत्ता. तस्या वासिष्टं नाम गोत्रं, यशा इति माम जातं. स च भृगुपुरोहितः प्रकाम संतानलाभमभिलषति, अनेकदेवोपयाचनं कुरुते, नैमित्तिकान् प्रश्नयति. तौ बावपि पूर्व- ॥८०६॥ भवगोपदेवौ वर्धमानावधिना एवं ज्ञातवंती, यथा आवामेतस्य भृगुपुरोहितस्य पुत्रौ भविष्यावः ततः श्रमणरूपं कृत्वा द्वावपि भृगुगृहे समायाती, सभार्येण भृगुणा वंदितो, सुखासनस्थौ धर्म कथयतः. तथोरंतिके सभार्येण भृगुणा श्रावकवतानि गृहीतानि. पुरोहितेन कथितं भगवन् ! अस्माकमपत्यं भविष्यति न वा? इति. साधुभ्यामुक्तं भवतां द्वौ । दारको भविष्यतः, तौ च वालावस्थायामेव प्रत्रजिष्यतः, तयोर्भवद्भ्यां व्याघातो न कार्यः. तो प्रव्रज्य घनं लोकं प्रतिबोधयिष्यतः, इति भणित्वा तौ देवौ स्वस्थानं गतो. ततोऽचिरेण च्युत्वा पुरोहितभाया उदरेऽवती .
बीजो जीव ते राजानी पट्टराणी कमलावती नामे थइ त्रीजो तेज राजानो भृगु नामे पुरोहित थयो अने चोथो एज पुरोहितनी भर्या थइ, जेनुं वासिष्ठ गोत्र तथा यशा नाम हतुं. ए भृगु पुरोहित अत्यंत संताननी अभिलाषा राखतो इतो अने संतान माप्ति माटे अनेक देवोनी याचना करतो, कोइ सामुद्रिक जाणनार मळे तो तेने पोतानो हाथ बतावी संतान बाबत पूछतो. पेला बे पूर्वभवना गोपचालक देव थयेला तेओए वृद्धि पामता अवधिज्ञानथी जाण्यु के-'आपणे बेय जणा आ भृगुपुरोहितना पुत्र थइ.' तेथी बन्ने श्रमणरूप धारण करीने भृगुने घरे आन्या, त्यारे पोतानी भार्या सहित भृए तेओने वंदन कयु, सुखासनपर बेसाड्या त्यारे तेआए
For Private and Personal Use Only