SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir यनसूत्रम् ॥७९९|| उत्तराध्य- | ज्ञानस्य एतदेव फलं, ज्ञानी विषयेभ्यो विरक्तः स्यात् , अहं ज्ञाने सत्यपि विषयेषु रमामि, तन्निदानस्यैव फलमित्यर्थः. IDEभाषांतर ते निदान-एटले पूर्वभवमा करेला भोगाधिलापनुं आ प्रत्यक्ष अनुभवातुं (आगळ कहेवाशे तेवू) फळ थयु. ते निदान केQ? Ra अपतिक्रांत=अनालोचित=अविचारित; जे टाणे हस्तिनागपुमा आपणे बेय अनशन करवा मृता त्यारे चक्रधरनी स्त्रीनो केश अंबोडो Je! मारा पगने अड्यो तेज वखते मे निया' कयु, त्यारे तमे मने वार्यो-हे भाइ ! नियाj मा करो, कदाच थइ जाय तो मिथ्या दुष्कृत ॥७२९॥ D. देवु ? आम तमे का तो पण हुं निदानथी निवृत्त न थयो जेथी हुँ जिनोक्त धर्म जाणतां छतां पण कामभोगमा अतिशय मूर्छित छु; इन्द्रियमुखोमां लुब्ध बन्यो. ज्ञान- फल एज के ज्ञानी विषयोथी विरक्त थाय; हुँ तो ज्ञान छतां विषयोमा रमु छ, ए नियाणानुंज फळ छे.२० नानो जहा पंकजलावसण्णो दर्छ थलं नाभिसमेह तीरं ।। एवं वयं कामगुणेसु गिद्धा । न भिक्खुणो मग्गमणुब्वयामो जेम कीचडवाला पाणीमां खूचेलो हाधी स्थल सामे देखाता तीरप्रदेशने जोवाने तीरे आवी शकतो नथी एम अमे कामगुणोमां लोलुप होइने भिक्षुना मार्गने अनुस। शकता नथी ३० __व्या०-हे साधो ! यथा नरागो हस्ती पकजलावसक्तः, अल्पजले यहुपंके अवसन्नोऽत्यंतं निमग्नस्तीरं दृष्ट्वापि न समेति, तीरस्य तटस्य अभिमुख सोऽपि तटं न प्रामोति, तीरं तुदूरतः परंतु स्थलमपि दृष्ट्वा न उच्चभूमि प्रामोति. एवममुना प्रकारेण अनेन दृष्टांतेन वयमित्यस्मादृशाः कामगुणेषु शब्दरूपरसगंधस्पर्शादिषु गृद्धाः लोभिनो भिक्षोर्मार्ग साधुमार्ग साध्वाचारं नानुव्रजामो न प्राप्नुमः, तस्मारिक कुर्मः? वयं विषयिणो जानंतोऽप्यजानंत इव जाता इत्यर्थः. For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy