SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्य०१३ ॥७९४॥ 1JEजे ते [कत्तारमेवं कर्त्तानेज (अणुजाइ) अनुसरे छे. २३ उत्तराध्ययनसूत्रम् व्या-पुनः हे राजन् तस्य मनुष्यस्य अर्थात् दुःखार्तस्य नरस्य दुःखं शारीरिक मानसिकं च दुःखं ज्ञातयः स्वजना न विभजति, दुःखस्य विभागिनो न भवंति. पुनर्मित्रवर्गा मित्रसमूहाः, पुनः सुता अंगजाः, पुनर्वाधवा ॥७९४॥ भ्रातरोऽपि न दुःखं विभजति. तदा किं भवतीत्याह-एकोऽयं जीवोऽसहायी स्वयमेव दुःखां प्रत्यनुभवति, एकाकी स्वयमेव दुःख असातावेदनीयं भुक्त. कथं स्वजनादिवर्गे सति एको दुख भुक्ते ? तत्राह-कर्म शुभाशुभरूपं कर्तारमेव अनुघाति अनुगच्छति. यः कर्मणां कर्ता स एव कर्मणां भोक्ता स्यादिति भावः. यदुक्तं-यथा धेनुसहस्रेषु । वत्सो विंदति मातरं । तथा पुरा कृत कर्म । कारमनुगच्छति ॥ १ ॥ २३ ॥ पुनरपि हे राजन् ! ते मनुष्यनु-अर्थात् दुःखपीडित नर दुःख-शारीरिक तथा मानसिक दुःखमां ज्ञाति बननो विभाग लइ शकतां नथी दुःखनां विभागी थतां नथी. तेम मित्र वर्ग=मित्रना समूहो बळी सुत=अंगथी उत्पन्न थयेला पुत्रों के बांधवो भाइओ पण दुःखमां विभाग लेता नथी, त्यारे केम थाय छे! ते कहे छे-एक आ जीव असहायी पातेन दुःखोने अनुभवे छे. एकलो पोतेज आसाता वेदनीय दुःख भोगवे छे. स्वजनादि वर्ग छतां केम एकलोज भोगवे छे ? त्यां कहे छ के-जे कंइ शुभ या अशुभ JE कर्म कराय ते कर्त्तानी पाछळज जाय छे, जे कर्मनो का तेज कर्मना फळोनो भोक्ता थाय; एवो भावार्थ छे. कडुं छे के-'जेम हजारो धेनुमा बाछडो पोतानी पाने गोती लइ तेनी पांसे रहे छे तेम पूर्व करेलु कर्म कर्त्ताने खोळी काढी तेनी पाछळ जाय छे.२३ चिचा दपयं च चउप्पयं च । खितं गिहं धणं धनं च सव्वं ॥ सकम्मप्पयीओ अवसो पयाइ । परं भवं सुंदरं पावगं वा For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy