SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययनसूत्रम् ॥७९० ॥ 美美美 www.kobatirth.org जे जातिमां आपणे सर्व जनोना द्वेषपात्र थया हता अने चांडालना घरोमां वास कर्यो हतो. १८ Acharya Shri Kailassagarsuri Gyanmandir तीसे ये जाईइ उ पावियाए । वैच्छाभु सोवागेनिवेसणेसु ॥ सव्वस्स लोगस्स दुर्गे छणिज्जा । इहंतु कम्मे पुरे कैडाई (अ) तथा (पाविआर) पापी एवी (तीसे) ते [जाइड] जातिने विषे [सव्यस] सर्व (लोगस्स) लोकने [दुगु छणिजा ] जुगुप्ता करवा (मु) आपणे [सोवागनिबेसणेसु] चंडाळना घरने विषे [बुच्छा] वस्या हता [तु] अहीं [पुरे कडाइ ] पूछें कहेलां [कम्माइ] कर्मों प्रगट थया छे. १९ व्या० तस्यां च जतौ तु पापिकायां पापिष्टायां श्वपाकनिवेशनेषु चांडालगृहेषु वच्छामु इति उषितो निवासमका. कीदृशौ आवां ? सर्वस्य लोकस्य जुगुप्सनीयौ होलनीयौ . इह तु अस्मिन् जन्मनि पुराकृतानि कर्माणि प्रकटीभूतानीत्यर्थः. प्राचीनजन्मनि सम्यगनुष्ठानरूपाणि कृतानि तेषां फलानि जातिकुलबलैश्वर्यरूपाणि इह प्रकटितानि. तस्माद्धर्मकरणे प्रमादो न विधेय इत्यभिप्रायः ।। १९ ।। For Private and Personal Use Only 美美美美 ते पापिका=अति पापिष्ठ जातिमां तो आपणे श्वपाकनिवेशन=चांडालना घरोमां निवास करता हता. त्यारे आपणे केवा छता? | सर्व लोकोना जुगुप्सनीय = मूगथी तिरस्कार करवा योग्य हता, अहीं=आ जन्ममां तो हवे पूर्वे करेलां=प्राचीन जन्ममां सारी रीते अनुष्ठित=सारां कर्मोनां फळो=जाति, कुळ, बल, ऐश्वर्य; इत्यादि आ टाणे प्रकट थतां ते भोगवो छो. माटे धर्म करवामां जराय | प्रमाद करबो नहिं आवो अभिप्राय छे. १९ सोदांणिसि राय महाणुभागो । महदिओ पुनफलो वै वेभ ॥ चइन्तु भोगाई औसासयाई । आदाणहेउं अभिनिक्वमोहि भाषांतर अध्य०१३ ॥७९० ॥
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy