________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
UE | अने क्याथी आको छो?' आम तेणीये पूछ्यु त्यारे कुमार बोल्या के–'पंचाळदेशना अधिपति ब्रह्मराजानो ब्रह्मदत्त नामनो हुँ | राध्य- पुत्र छु,' आठलु कुमार वचन सांभळतांज हर्षथी विकसित छे नेत्र जेनां एवी ते स्त्री उभी थइने कुमारना चरणमा पडीने रोबा ||
भाषांतर यनसूत्रम्
अध्य०१३ लागी. त्यारे करुणा युक्त हृदयवाळा कुमारे फरी तेणीने कयु के-'मुख उचुं करो अने रुओ मां'-आम बोली आश्वासन दीg, ॥७३४॥ | अने हवे तमाएं वृत्तांत कही' एम कुमारे कधु त्यारे पोतार्नु वृत्तांत ते कहेवा लागी. 'कुमार! हुं तमारा मामा पुष्पचूल राजानी पुत्री
॥७३४॥ | मारा पिताए तमनेज वाग्दानथी मने आपेली, विवाह दिवसनी वाट जोती मारा आवासना बगीचामां वाचने कांठे रमती हती त्यांथी एकाएक दुष्ट विद्याधरे मने अहीं आणी त्यारथी हुं स्वजन वियोगना संतापथी बळती अहीं रही छ; तेटलामा अणधारेल | दृष्टि जेवा तमे अहीं आवी चडया. हवे मने जीववानी आशा थइ छे; कुमारे का-ते पारो शत्रु कोण छे ? अने ते क्यां छे? हमने कहे तो हुं तेनुं बळ जोउं तो खरो.
तया भणितं स्वामिन ! ममानेन शंकरीनाम्री विद्या दत्ता, कथितं चेयं विद्या पठिनमात्रा तव दासदासीसखीपरिवाररूपा भूत्वा आदेशं करिष्यति, तवांतिकमागतं प्रत्यनीकं निवारयिष्यति, दूरस्थस्यापि मन चेष्टितं पृष्टा सती | इयं तव कथयिष्यति. साद्य मया प्राप्ता, स्मृता सती मम तच्चेष्टितं प्राह. यथा स उन्मत्तनामा विद्याधरः पूर्णपुण्यायास्तव बलात्स्पर्श तेजश्च सोदुमशक्तस्त्वामत्र मुक्त्वा निजभगिनी ज्ञापनाय ज्ञापिकी विद्या प्रेषयित्वा च स्वयं विद्यां साधयितुं वंशकुडंगे गतोऽस्ति. ततो निर्गतमात्रस्त्वां परिणेभ्यतीति ममाद्य तया विद्यया कथितं. एततस्या वचः श्रुत्वा | ब्रह्मदत्तेनोक्तं वंशकुडंगस्थस्य तस्य विद्याधरस्य मया सांप्रतमेव शिरश्छिन्न. तयोक्तमार्यपुत्र! शोभनं कृतं, यस
For Private and Personal Use Only