________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर
-
अध्य०१३
॥१३॥
Id| कुमारे ए कुलपतिने प्रणाम कर्या त्यारे बु.लपति बोल्या-'वत्स ! तमारुं क्यांथी अहिं आवतुं धयुं?' आना उत्तरमा कुमारे पोतानो उत्तराध्य
र तमाम दृष्टांत कहेतां कुलपति बोली उठ्या केयनमत्रम
अहं भवजनकस्य क्षुल्लभ्राता, ततस्त्वं निज चैवावासं प्राप्तोऽसि, सुखेनात्र निष्ट? इत्यभिप्राय तापसस्य ज्ञात्वा ॥७२॥ कुमारस्तत्रैव सुखं तिष्ठन्नस्ति. अन्यदा तत्र वर्षांकालः समायातः. तदानीं निश्चितेन कुमारेण तत्र तापसांतिके सकला
धनुर्वेदिकाः कला अभ्यस्ताः. अन्यदा शरत्काले फलमूलकंदादिनिमित्तं तापसेषु गच्छत्सु ब्रह्मदत्तकुमारोऽपि तेःसमं बने गतः. वनश्रियं पश्यता तेन एक महाहस्ती दृष्टः, कुमारस्तदभिमुखं चलितः, कुमारं दृष्ट्वा हस्तिना गलगजिरव: कृतः, कुमारेण तस्य पुरो निजमुत्तरीयं वस्त्रं निक्षिप्तं, कारिणापि तत्क्षणात् शुंडादंडेन गृहीतं. क्षिप्तं च गगनतले, यावत्स क्रोधांधो जातस्तावत् कुमारेण उलं कृत्वा तद्वस्त्रं स्वकराभ्यां गृहीतं, ततस्तेन नानाविधक्रीडया परिश्रम नीत्वा करी मुक्तः, स पश्चाद्गंतुं प्रवृत्तः, तत्ष्टौ कुमारोऽपि चलित'. इतश्चाग्रे गच्छन् कुमारः पूर्वापरदिग्विभागे परिभ्रमत् गिरिनदीतटसन्निविष्टं जीर्णभवनभित्तिमात्रोपलक्षितं जीर्ण नगरमेकं ददर्श.
'हुं तो तारा पितानो नानो भाइ छ माटे तुं हवे तारा पोतानाज आवासमां आव्यो छे, अहीं सुखेथी रहो.' तापसनो आवो अभिप्राय जाणीने कुमारतो त्यां नीरांते रह्या. एम करतां वर्षाकाळ आव्यो त्यारे निश्चितपणे राजकुमारे त्यां तापस पांसे सकल |JE J धनुर्वेदनी कलाओनो अभ्यास कर्यो, एक वखते शरदऋतुना समयमां तापसो तथा फळ मूळ कंद वगेरे लेवा वनमा जता हता
तेओनी साथे ब्रह्मदशकुमार पण वनमां गया. बननी शोभा जोता आगळ जाय छे त्यां एक महोटो हाथी दीठो, कुमार तो तेना
For Private and Personal Use Only