SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi साकेतनगरे चंद्रावतंसकस्य राज्ञः पुत्रो मुनिचंद्रनामा यभूव, स च निवृत्तकामभोगतृष्णः सागरचंद्रस्य मुनेः ३६ राध्य- समीपे प्रबजित., गुरुभिः समं विहरन्नन्यदा एकस्मिन् ग्रामे प्रविष्टः, सार्थेन सह सर्वेऽपि साधुवश्चलिताः, सार्थभ्र भाषांतर यनसूत्रम् अध्य०१३ टोऽसौ मुनिचंद्रोऽदव्यां तितः, तत्र चत्वारो गोपालदारकास्तं क्षुत्तृषाक्रांतं पश्यंति, शुद्धरशनादिभिः प्रतिजापति, ॥७१२॥ यतिना तेषां पुरो देशना कृता, ते गोपालदारकाः प्रतिबुद्धास्तदंतिके प्रत्रज्यां गृहीतबंतः, तैः सर्वैः शुद्धा दीक्षा पालिता, ७१२।। द्वाभ्यां तु दीक्षा पालितैव, परं मल क्लिन्नवस्त्रादिजुगुप्सा कृता, ते चत्वारोऽपि देवलोकं गताः, तत्र जुगुप्साकारको दो देवलोकच्युतौ दशपुरनगरे सांडिल्यब्राह्मणस्य यशोमत्या दास्याः पुत्रत्वेनोत्पन्नौ युग्मजातो बभूवतुः. साकेत नगरने विषये चंद्रावतंसक राजानो पुत्र मुनिचंद्र नामे हतो ते कामभोगनो तृष्णा निवृत्त थवाथी सागरचंद्र मुनिने (समीपे जइ प्रबजित थयो. गुरुनी साथे विहार करतो एक समये एक गाममा पेठो, साथमां सर्वे साधुओ चाल्या, ते सार्थमांथी छुटो पड़ी गयेलो मुनिचंद्र अटवी जंगलमा आवी पड्यो; त्यां चार गायोना पालक बालकोए तेने भूख तथा तरसथी पीडातो जोयो. Be|ज्यारे ते गोपाल बालको ये शुद्ध आहार तथा जळवडे तेनी बरदास्त करो त्यारे यतिए तेओनी आगळ धर्मोपदेश कर्यो जे शांभळीने II ते चारे गोपाल बालको प्रतिबुद्ध थया अने चारेये मुनिचंद्र पांसे प्रवज्या लीधी. ते सर्वे दीक्षा पाळता हता पण तेमाना वे जणाए दीक्षा तो पाळी पण मेला लुगडा वगेरेनी जुगुप्सा मनमा घृणा करी, ते चारे देवलोक गया. पेला जुगुप्सा करनार ये जणा देव| लोकथी च्युत थया ते दशपुर नगरमा सांडिल्य ब्राह्मगनो यशोमती दासीथी जोडलांरूपे उत्पन्न थया. अतिक्रांतवालभावौ तौ यौवनं प्राप्तौ, अन्यदा क्षेत्ररक्षणार्थ तावटव्यां गती, रात्रौ च वटपादपाधः सुप्तौ, तत्रैको For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy