________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
के ते हरए के य ते संतितित्थे । कहिंसि हाओ य रयं जहासि ॥ उत्तराध्य
भाषांतर आयख णो संजय जक्खपूइया । इच्छामु नाउं भवओ सगासे ॥ ४५ ॥ यनसूत्रम्
Jअध्य०१२ हे यक्ष पूजित संयत-संयमिन् ! तमारो हृद-पाणीनो घुन्दो कयो! तमा शांति आपनाई तीर्थ कयु? तमे क्यों नाहीने रजः॥७०८३६ कर्ममलने त्यजो छो? आ सघलुमने कही देखाडो. तमारा पासेथी आ बधु हु जाणवाने इच्छुछु. ४५
॥७०८॥ व्या०-हे ऋषे यक्षपूजित! त्वं नोऽस्मान् आचश्व बहि? वयं भवतः सकाशाद् ज्ञातुमिच्छामः, हे मुने! ते तव | को हृदः? कः स्लान करणयोग्यजलाधारः? किं पुनस्तव शांतितीर्थ? शांत्यै पापशांतिनिमित्ततीर्थ शांतितीर्थ पुण्यक्षेत्रं यस्मिन् तीर्थे दानादिबीजमुसं पातकशमन पुण्योपार्जकं च स्यात् , कुरक्षेत्रादिसदृशं किं तीर्थ वर्तते? पुनर्हे मुने! त्वं कस्मिन् स्थाने नातः सन् रजःकर्ममलं जहासि लजसि? त्वं निलो भवसि! एतत्सर्वेषां प्रश्नानामुत्तरं वदेत्यर्थः ॥४॥ | इति पृष्टे मुनिराह
हे ऋषे ! यक्ष पूजित ! तमे अमने कहो, अमे तमारा पांसेथी जाणवाने इच्छीये छइये. हे मुने! तमारो हृद-न्हावा लायक जळाशय-वयो? तेम तमारं शांति तीर्थ क्यु? अर्थात् पाप शांति निमित्त भूत तीर्थ पुण्यक्षेत्र, जे तीर्थमां वावेल दानादि बीज पातकर्नु शमन करी पुण्यनु उपार्जन लाभ करावे छे एवं कुरुक्षेत्र समान क्यु तीर्थ छे? बळी हे मुने ! तमे कये स्थाने स्नान करी रजोरूप कर्म मळनो त्याग करो छो=मळमुक्त थइ शको छो? आ सर्व प्रश्नानां उत्तर कहाँ ४५ आम पूछ्यु त्यारे मुनि कहे छे
धम्मे हरए बंभे संतितित्थे । अगाविले अत्तरसन्नलेस ।।
For Private and Personal Use Only