________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
महप्पसाया इसिणो हवंति । हुँ मुंगी कोपरा हेवंति ॥ ३१ ॥ उत्तराध्य- [भते] हे भगवान् (मूडेहि) मूढ (अयाणएहि) अज्ञानी [बलेहि] आ बाळकोए [ज'] जे (हीलीमा) तमारी हीलना करी [तस्स] यनसनम BET
भाषांतर ते (खमाह) क्षमा करो. कारण के (इसिणो) ऋषिओ (महप्पसाग) महा प्रसादवाळा (हवं ति) होय छे. (हु) परतु (मुणी) मुनिश्री
अध्य०१२ [कोवपरा] कोपयुक्त [न हवं ति] होता नथी. ३१ al व्या०-भो पूज्याः! भो भदंताः! एभिर्यालैः शिशुभिमूढः कषायमोहनीयवशगेमबंहिताहितविवेकविकलैः ॥६९३॥
जं इति यस्मात्कारणात् गूयमवहीलिता अवगणिताः, तस्स इति तस्य अवहीलनस्यापराध क्षमध्वं? ऋषियो महाप्रJEJ सादा भवंति, अतीवनिर्मलचेतसो भवति. न पुनर्मुनयः कोपपराः क्रोधपरायणा भवंति, मुनयः क्षमावतो भवंति.३१DE तदा मुनिः किमवादीदित्याह
हे पूज्य भदंत ! कपाय महोहनीयने परवश बनेला तथा पोताना हित अहितना विवेक वगरना आ मूढ बाळ कोये तमारी जे हेलना अवगणना करी तेना अपराधने क्षमा करो. ऋपिओ महाप्रसाद अत्यंत निर्मल चित्त होय छे, मुनियो क्रोधपरायण धता नथी. किंतु क्षमावारा होय छे. ३१
पुचि च इहि च अणागयं च । मणप्पओसोने मे अस्थि कोइ ।।
जक्खा उ वेयावडियं करेंति । तम्हा हु ऐए निहंया कुमारा ॥ ३२ ।। [पुयि च पहेला [इण्डि' च) तथा हमणा (अणागय च) भविष्यमां (मे) मारे [कोइ] कांदपण (मणप्पभोसो) मननो प्रदेष यमनी
Fer Private and Personal Use Only