SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra INTEI www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घोररूपाः, पुनः कीदृशास्ते? अंतरिक्षे आकाशे स्थिताः, पुनः कीदृशास्ते? अत्युग्रा अत्युग्रपरिणामयुक्ताः. उत्प्रेक्षतेउत्तराध्यऽसुरा इवेत्यर्थः. ते हि यस्मिन् यज्ञपाटके ते इति तान् भग्नदेहान् दृष्ट्वा भद्रा भूयः पुनरपि वचनं प्राहुरित्याह व्रते, EL भाषांतर यनसूत्रम् प्राकृतत्वावचनव्यत्ययः. तान किं कुर्वतः? रुधिरं वर्मत इति. ॥ २५ ॥ ॥६८८॥ ते यक्षो ते समये ते जनोनेब्राह्मणोने थपाट वगेरे महारथी ताडन करे छे. ते यक्षो केवा? घोर भयंकर रुपाळा, तथा अंत ॥६८८॥ | रिक्ष आकाशमां स्थित तथा अति उग्र अति उग्र परिणाम युक्त, ( उत्प्रेक्षा करे छे.) असुर जेवा ते यक्षो, ते यक्षबाट म्यान में तेओने भन्नदेह भांगेल छे देहावयव जेना एवाजोइने भद्रा फरीने पण वचन बोली; ते केवा? रुधिरने बमता. (माकृतमा | वचन व्यत्यय थाय छे) २५ गिरि महेहि खगह । अयं दतर्हि ग्वायहे ।। जायवेयं पाएहि हेणह । जें भि अवमन्नह ।। २६ ॥ DEI (जे) जे तेम भिक्ख] आ भिक्षकनी [अवमन्नह) अवधीरणा करो छो, ते तेम (गिरि) पर्वतने (नहेहि) नखबडे [खणह] खोदया | 36 जेवु करो छो [अय] लोढाने [दतेहिदांतवडे खायह] चाववा जेवु करो छो (जायते) अग्निने (पारहि) पगवडे [हणह SEहणवा जेवु करो छो. २६ व्या०-अरे वराका इत्यध्याहारः, यूयं नखः कररहेगिरि पर्वतं खनथ इव, इवशब्दस्य सर्वत्र ग्रहणं कतेब्यं. | पुनर्दतेरयो लोहं ग्वादथ भक्षयथ इव, पुनर्जातवेदसमग्निं पादैर्हथ इव, अग्निं चरणैः स्पर्शथ इव, ये यूयं भिक्षु साधु| मवमन्यथ, अस्य भिक्षोरपमानं कुरुथ. गिरिलोहानीनामुपमानमनर्थफलहेतुत्वादुक्तं. ॥ २६ ॥ For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy