SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिवार सहित एकांतर उपवास करी पारणामां कंदमूळनो आहार करता हता ते अष्टापद पर्वतनी प्रथम मेखला उपर आरूढ यया | उत्तराध्य भाषांतर हता; बीजा दिन्न तापस परिवार सहित प्रतिदिन छठे छड्ढे पारणे पाकीने खरी गयेलां पांदडां खाता हता ते अष्टापदनी बीजी | JE यन सूत्रम् अध्य०१० मेखला सूधी चड्या हता; त्रीजा सेवाल तापस परिवार सहित हमेशां आठमे पारणे सेवाल खाता हता ते अष्टापद पर्वतनी त्रीजी ॥५८४|| मेखला पर आरूढ थया हता. ॥५८४॥ ___एवं तेषु क्लिश्यमानेषु गौतमः सूर्यकिरणावलंबेन तत्रारोदुमारब्धः. ते तापसाचितयं येष स्थूलवपुः कथमत्राधिJE रोढुं शक्ष्यते? वयं तपस्विनोऽप्यशक्ताः. एवं चिंतयत्स्वेव तेघु पश्यत्सुस गौतमः क्षणादष्टापदपर्वतशिखरमधिरूढः, ते पुनरेवं चिंतयंति यदासावतरिष्यति तदास्य शिष्या वयं भविष्यामः, अथ गौतमस्वामी प्रासादमध्ये प्राप्तो निजTrll निजवर्णपरिमाणोपेताश्चतुर्विंशतिजिनेंद्राणां भरतकारिताः प्रतिमा ववंदे, तासां चैवं स्तुति चकार-'जगचिंतामणि जगनाह । जगगुरु जगरक्खण॥' इत्यादि स्तुतिं कृत्वा पूर्वदिग्भागे पृथिवीशिलापट्टकेऽशोकबरपादपस्याध एकरात्री पर्युषितः. इतश्च शक्रलोकपालो वैश्रमणस्तत्र चैत्यानि वंदितुमायातः, प्रत्येकं चैत्यानि वंदित्वाशोकतरोरधः समायातः, गौतमस्वामिनं बंदित्वाग्रे निषण्णः, तस्याग्रे गौतम एवं धर्म कथयति-धर्मार्थकामात्रयः पुरुषार्थाः, तत्रार्थकामसाधकत्वेन धर्म एव प्रधानः, स च देवगुरुभक्तिरागेण भवति, देवः पुनः सर्वज्ञः सर्वदर्यष्टादशदोषरहितो भवति, गुरवः सुसाधवो भवंति, साधवः समशत्रुमित्राः समलेष्टुकांचनाः पंचसमितास्त्रिगुप्ता अममा अमत्सरा जितेंद्रिया जितकषाया निर्मल ब्रह्मचर्यधराः स्वाध्यायध्यानसक्ता दुभरतपश्चरणा अंतमताहाराः शुष्कमांसरुधिराः For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy