________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पन सूत्रम्
॥३८२।।
'हाय मारु मरण आव्यु' एवा भयन अभिमूचक रुवाडा उभा थाय तेने 'विनयवत् 'फेडीनाखे. अर्थात् हृदयमां मरणना | भयने पेसवाज न दीये किंतु देहभेदनी आकांक्षा करे शरीर त्यागनी अभिलाषा करे. जेवो हर्ष दीक्षावसरे, जेवो हर्ष संलेखना- भाषांतर | बसरे, तेवोज हर्ष मरण समये पण राखीने जरापण भय न पामे. ॥ ३१॥
10 अध्ययन५ अह कालंम्मि संपत्ते । आघायाय समुस्सयं ।। सकाममरणं मरई । तिपणमन्नयरं मुणित्ति बेमि ॥३२ ॥३८२।। मूलार्थ:-[अह-त्यार पछी (कालम्मि) मरणकाळ (संपत्ते)-प्राप्त थये छते (समुस्सय) समुच्छ प (आघापाय]-विनाश करवा माटेal (मुणिमुनि जे ते तिण्ह)-त्रणप्रकारना मरणमांथी [ अन्नयरं )-कोड पण एक प्रकारना (सकाममरण)-सकाममरणवडे (मरह] मरे (तिबेमिए प्रमाणे कहेता हवा ॥ ३२ ॥
व्या-अथ काले मरणे संप्राप्ते सति मुनिः समुछ्यमभ्यंतरशरीरं बाह्यशरीरं च, अभ्यंतरं कार्मणशरीरं, | वाह्यमौदारिकशरीरं, आघायाय विनाशाय त्रयाणां सकाममरणानां मध्येऽन्यतरेणैकेन सकाममरणेन म्रियते, तानि त्रीणि सकाममरणानीमानि-भक्तपरिज्ञा भक्तप्रत्याख्यान १ इंगिनी २ पादपोपगमनाख्यानि ३ यत्र
भक्तस्य त्रिविधस्य चतुर्विधस्य चाहारस्य प्रत्याख्यानं १ यत्र मंडलं कृत्वा मध्ये प्रविश्य मंडलाइहिर्न निःस्त्री| यते तदिगिनीमरणं २ यत्र छिन्नवृक्षशाखावदेकेन पार्श्वेन निपत्यते, पार्श्वस्य परावर्तो न क्रियते तत्पादपोपगमनं. एतेषां त्रयाणां मध्येऽन्यतरेण मरणेन म्रियते, ___ अर्थः-अथ ज्यारे काल भरण संमाप्त थाय ते समये मुनि समुच्छ्य-अभ्यंतर कार्मणशरीर तथा बाह्य औदारिक शरीर,
For Private and Personal Use Only