SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पन सूत्रम् ॥३८२।। 'हाय मारु मरण आव्यु' एवा भयन अभिमूचक रुवाडा उभा थाय तेने 'विनयवत् 'फेडीनाखे. अर्थात् हृदयमां मरणना | भयने पेसवाज न दीये किंतु देहभेदनी आकांक्षा करे शरीर त्यागनी अभिलाषा करे. जेवो हर्ष दीक्षावसरे, जेवो हर्ष संलेखना- भाषांतर | बसरे, तेवोज हर्ष मरण समये पण राखीने जरापण भय न पामे. ॥ ३१॥ 10 अध्ययन५ अह कालंम्मि संपत्ते । आघायाय समुस्सयं ।। सकाममरणं मरई । तिपणमन्नयरं मुणित्ति बेमि ॥३२ ॥३८२।। मूलार्थ:-[अह-त्यार पछी (कालम्मि) मरणकाळ (संपत्ते)-प्राप्त थये छते (समुस्सय) समुच्छ प (आघापाय]-विनाश करवा माटेal (मुणिमुनि जे ते तिण्ह)-त्रणप्रकारना मरणमांथी [ अन्नयरं )-कोड पण एक प्रकारना (सकाममरण)-सकाममरणवडे (मरह] मरे (तिबेमिए प्रमाणे कहेता हवा ॥ ३२ ॥ व्या-अथ काले मरणे संप्राप्ते सति मुनिः समुछ्यमभ्यंतरशरीरं बाह्यशरीरं च, अभ्यंतरं कार्मणशरीरं, | वाह्यमौदारिकशरीरं, आघायाय विनाशाय त्रयाणां सकाममरणानां मध्येऽन्यतरेणैकेन सकाममरणेन म्रियते, तानि त्रीणि सकाममरणानीमानि-भक्तपरिज्ञा भक्तप्रत्याख्यान १ इंगिनी २ पादपोपगमनाख्यानि ३ यत्र भक्तस्य त्रिविधस्य चतुर्विधस्य चाहारस्य प्रत्याख्यानं १ यत्र मंडलं कृत्वा मध्ये प्रविश्य मंडलाइहिर्न निःस्त्री| यते तदिगिनीमरणं २ यत्र छिन्नवृक्षशाखावदेकेन पार्श्वेन निपत्यते, पार्श्वस्य परावर्तो न क्रियते तत्पादपोपगमनं. एतेषां त्रयाणां मध्येऽन्यतरेण मरणेन म्रियते, ___ अर्थः-अथ ज्यारे काल भरण संमाप्त थाय ते समये मुनि समुच्छ्य-अभ्यंतर कार्मणशरीर तथा बाह्य औदारिक शरीर, For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy