SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययन सूत्रम् ॥२९३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यदाहणमल्लः सोपारके समायातस्तेन समं राज्ञा मत्सीमल्लस्य युद्धं कारितं, जितो मत्सीमलः, अट्टणः पराजितः, स्वनगरे गत एवं चिंतयति मत्सीमल्लस्य तारुण्येन बलवृद्धिर्मम तु वार्धक्येन बलहानिः, ततोऽन्यं स्वपक्षपातिनं मल्लं करोमि ततोऽसौ बलवंतं पुरुषं विलोकयन् भृगुकच्छदेशे समागतः तत्र हरिणीग्रामे एकः कर्षक एकेन करेण हलं वाहयन् द्वितीयेन फलहीयमुत्पादयन् दृष्टः, स भोजनाय स्वस्थानके सार्धं नीतः, तस्य बहु भोजनं दृष्टं, उत्सर्गसमये च सुदृढमल्पं पुरीषं दृष्ट्वा मल्लविद्या ग्राहिता, फलहीमल्ल इति नाम कृतं. ज्यारे पेलो अट्टणमल्ल सोपारकमां आव्यो तेनी साथे आ मत्सीमल्लनी राजाए कुस्ती करावी तेमां मत्सीमल्ल जीत्यो अने अट्टणमल्ल हार्यो, अट्टणे पोताने देश जइ विचार्य के मत्सीमल्लनी जुवानीने लीधे बलवृद्धि छे. मारी तो वृद्धपणाने लइ बलहानि थती जाय छे तेथी मारापक्षनो कोइ बीजो मल्ल तैयार करूं तो ठीक. आवो निश्चय करी कोइ बलवान् पुरुषनी शोध करतो भृगुकच्छ देशमां आव्यो त्यां हरिणोगाममां एक कर्षक= खेड एक हाथे हळ हलावतो अने बीजे हाथे फलद्दीय उखेडतो दीठो. तेने भोजन माटे पोताने स्थाने लड़ जड़ जोयुं तो तेणे भोजन पण घणुं कर्यु. शौच समये पुरीषम-कण तथा अल्प जोर धार्यु के आ जण सारो मल्ल बने तेवो छे. तेने लइ जड़ मल्लविद्या शीखवी तैयार कर्यो. फलहीमल्ल एवं नाम राख्यु. अट्टणः सोपारके फलहीमल्लं गृहीत्वा गतः, राज्ञा मत्सीमल्लेन समं फलहीमल्लस्य युद्धं कारितं, प्रथमे दिवसे द्वयोः समतैव जाता, अट्टणेन स्वोत्तारके फलहीमल्लः पृष्टो हे पुत्र ! तवांगे कब प्रहारा लग्नास्तेन स्वांग महारस्थानानि दर्शितानि, अहणेनौषधीरसेन तानि स्थानानि तथा नर्दितानी, यथासौ पुनर्नवीभूतः मत्सीमल्लस्यापि राज्ञा पृष्टं क्व तवांगे For Private and Personal Use Only भाषांतर अध्ययन४ ॥२९३॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy