SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम् ॥२९०॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir असंख्यं जित्रियं मा पर्मायए । जरोर्वणीयस्स हुं न ताणं ॥ एवं त्रियाणीहि जणे समत्ते । कैन्नु विहिंसा अंजिया गर्हिति ॥ १ ॥ मूलार्थ:- हे शिष्य ! (जिवीअ)- आ जीवित (असंखयं) =असंस्कृत छे, तेथी (मा पमायण) = तु प्रमाद न कर (हु) =कारण के (जरोवणीयस्स) = जरावस्थाये पहोंचेला पुरुषने (ताणं नत्थि ) - कोइ पण शरण नथी, तथा (एभं ) = मा (विआणाहि) = तुं विशेषे करीने जाण, के (पत्ते) = प्रमादी, (विहिंसा) =हिंसकस्वभाववाळा अने (अजया) = अजितेंद्रिय एवा (जणे) मनुष्य (क तु) = कोतुं शरण (गिति ) - ग्रहणकरशे ? व्याख्या - हे भव्या जीवितमायुरसंस्कृतं वर्तते, यत्त्रशतैरप्यसतो वर्धयितुं त्रुटितस्य वा कार्मुकवत्संघानं कर्तुमशक्यत्वात् जीवितं हि केनापि प्रकारेण संघातुं न शक्यत इत्यर्थः ततो मा प्रमादीन प्रमादं कुर्याः, हु इति निश्चयेन जरयोपनीतो जरोपनीतः, तस्य वृद्धत्वेन मरणसमीपं प्रापितस्य पुरुषस्य त्राणं शरण नास्ति, हे भव्य ! पुनरेवं विशेषेण जानीहि ? एवमिति किं ? विहिंस्रा विहिंसनशीला अतिशयेन पापाः, कं शरण ग्रहीष्यंति? नु इति वितर्के, कीदृशा विहिंस्राः ? अजिता अजितेंद्रियाः, पुनः कीदृशाः ? प्रमत्ताः प्रमादिनः, इंद्रियवशवर्तिनां प्रमादिनां पापानां जरामरणाद्युपद्रवे कश्चिच्छरण्यो नास्ति, 'जणे पमत्ते ' इति प्रथमा बहुवचनस्थाने प्राकृतत्वात्समप्येकवचनं ॥ १ ॥ अर्थः- हे भव्य जनो ! जीवित = आयुष्य = असंस्कृत छे. सेंकडो यत्नवडे पण वधतुं नथी - तेम त्रुटयुं सांधी शकातुं नथी. अर्थात जीवित कोइपण प्रकारे सांध्य संधातुं नथी माटे प्रमाद मा करो. हु-निश्वयें जरायें मरण समीपें घसेडाता पुरुषने त्राण नथी— कोइपण शरण आपनार नथी; एम तमे विशेषरीते जाणो के — विहिंस्र = विशेषतया हिंसक स्वभाववाळा अतिशय पापी For Private and Personal Use Only भाषांतर अध्ययन४ ॥२९०॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy