SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययन सूत्रम् ॥३२६॥ सिंहने जाजरो करी त्यांज पाड्यो, अने कुमार त्यांथी आगळ चालता थया. वचमां दृष्टिविष सर्प उपद्रव कर्यो ते कुमारे २८ भाषांतर | पोतानी विद्याना बळथी निवारण करीने बेय स्वीओ सहित कुमार कुशले शङ्खपुर आवी पहोंच्या. मा बापे पुरपवेशनो अध्ययन४ महोत्सव को सर्व नगरनिवासिननो परम आनंद पाम्या.. कुमार पण त्यां सुखे स्थित थया. ___अन्यदा वसंते मदनमचर्या सह कुमार एकाक्येव क्रीडावने गतः, तत्र रात्रौ मदनमञ्जरी सर्पण दष्टा मृतेव संजाता; कुमारस्तु तन्मोहादग्नौ प्रविशन् गगनमार्गेण गच्छता विद्याधरेण वारितः, विद्यायलेन सा जीविता; विद्याधरस्तु स्वस्थानं गतः; कुमारस्तया समं रात्रिवासार्थ करिमश्चिद्देवकुले गतः, तत्र तां मुक्त्वोद्योतकरणायाग्निमानेतुं कुमारो बहिर्गतः; तदानीं तत्र पंच पुरुषाः पूर्व कुमारहतदुर्योधनचौरभ्रातरः कुमारवधाय पृष्टावागता इतस्ततो भ्रांताः कुमारछलमलभंतः समायाताः संति; तैस्तु तत्र दीपको विहितः; मदनचर्या तेषां मध्ये लघुभ्रातृरूपं दर्शितं; रूपाक्षिप्तयानया तस्यैव प्रार्थना विहिता त्वं मम भर्ता भव ! अहं तव पत्नी भवामि तेनोक्तं तव भर्तरि जीवति सति कथमेवं भवति ? सा प्राह तमहं मारयिष्यामि. एक समये वसंतऋतुमा मदनमंजरी साथे एकला कुमार क्रिडाचनमा फरता हता त्या रात्री पडी गइ अने मदनमजरीने सर्प डस्यो तेथी ते मुवा जेवी थइ गइ कुमारतो एमां पोतानो अति मोह होवाथी तेनी पाछळ अग्निमां प्रवेश करवा तैयार थता हता त्यां आकाश मार्गे जतां एक विद्याधरे वार्या अने ए विद्याधरे विद्याना बलथी मदमंजरीने सर्पविष उतारीने जीवाडी हवे विद्याधरतो स्वस्थाने गयो अने कुमार ते मदमंजरीनी साथे रात्रिवासार्थ एक देवकुलमा गयो त्यां मदन wamukatawwwsex For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy