SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 अथ प्रभाते राजा नतचलितः कुशलेन स्वपुरे गतः, सैनिकाः सर्वेऽपि मिलिताः, राज्ञा स्वमंत्रिणे राक्षसवृत्तांतः उत्तराध्य-26 भाषांतर JE कथितः, मंत्रिणा सुवर्णपुरुषो निर्माय पटहवादनपूर्व नगरे भ्रामितः, एवं चोद्घोषितं यो ब्राह्मणपुत्रो राक्षसस्य यन मूत्रम् अध्ययन९ जीवितदानेन नृपजीवितदानं दत्ते तस्य पित्रोरयं सुवर्णपुरुषो दीयते. इयमुघोषणा षड्दिनानि यावरात्र जाता, सप्त-16 ॥५६०॥ मदिने एकः प्राज्ञो ब्राह्मणपुत्रस्तां निर्घोषणां श्रुत्वैव मातापित्रो रबोधयत्, प्राणा गत्वराः संति, मातापित्रोद्रक्षा ॥५६॥ प्राणेः क्रियते तदा वर, तेनाह नृपजीवितरक्षार्थ स्वजीवितं राक्ष साय दत्वा सुवर्णपुरुषंदापयामि. | राजा पण त्यांथी सवारमा चाली पत्नी सहित कुशलताथी पोताने नगर पहोंच्यो, सर्व सैनिको भेळा थया, राजाए राक्षसनो वृत्तांत पोताना मंपिने कही संभळाव्यो. मंत्रिये एक सुवर्णनो पुरुष बनान्यो अने ते पुरुष पडो वजडावी दोल पीटावी नगरमां | फेरव्यो ने जाहेर कराव्यु के-जे ब्राह्मण पुत्र राक्षसने पोतार्नु जीवित आपी राजाने जीवित दान आपे तेना मा बापने आ मुवर्ण पुरुष देवानो छे. छ दिबस सुधी आवी घोषणा दंढेरो ज्यारे थयो त्यारे सातमे दिवसे एक मान ब्राह्मण पुत्रे ते दंढेरो सांभळीने पोताना माता पिताने कार्य के-आ माण तो ज्यारे त्यारे जवानाज छे, जो एमाण वडे माता पितानी रक्षा कराय तो घणु सारु, | माटे हुँ नृपना जीवितनी रक्षा अर्थे मारूं जीवित राक्षसने अर्षी तमोने सुवर्ण पुरुष देवरावं. एवं वारंवारमाग्रहेण पित्रोरनुमतिं गृहीत्वा राजसमीपे गतः, राज्ञा तत्पितुःपादौ शिरसि दापयित्वा स्वयमाकर्षितखड्गेन पृष्ठो भूत्वा राक्षसस्य समीपं स नीता, यावता राक्षसो दृष्टस्तावता नृपेणोक्तं भो ब्राह्मणपुत्र! इष्ट स्मर? For Private and Personal use only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy