________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन९
॥५३४॥
एयमई निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिरायरिसिं । देविंदो इणमब्बवी ॥५०॥ उत्तराध्ययन सूत्रम्
__५० गाथानो अर्थ १७ मी गाथा प्रमाणे व्या०-अथ पुनर्नमि मुनिप्रति देवेंद्र इदमाह. ॥५०॥
(आ टीकानो अर्थ अगाउ मुजब) ॥५३४॥
अच्छेरंगमन्भुयए । भोए चयसि पस्थिवा ॥ असंते कामे पत्थेसि । संकप्पेण विहण्णसि ॥५१॥ मूल-(पत्थिवा) हे राजा! (अच्छेरग') आश्चर्य छे के (अम्भुदए) अद्त पवा (भोप) छता भोगोने (चयसि) तमे तजो छो, अने (असते) अछता (कामे) कामभोगनी (पत्थेसि) प्रार्थना करो छो. (सकप्पेण) संकल्प बडे (विहण्णसि) तमे हणाओ छो. ५१
व्या०--हे पार्थिववैतदाश्चर्य वर्तते, यत्वमेवंविधोऽप्यदभुतान रमणीयान् भोगान त्यजसि, भोगत्यागाचासतोऽविद्यमानानप्रत्यक्षान् कामान् विषयसुखानि स्वर्गापवर्गसौख्यानि प्रार्थयसे, एतदप्याश्चर्य. अथवा तवात्र को दोषः? अतिलोभस्य विजृभितमेतदलब्धप्रधानप्रधानतरभोगसुखाभिलाषरूपेण विकल्पेन विहन्यसे, विवाध्यसे. अदृष्टस्व
र्गापवर्गसुखलोभेन प्रत्यक्षाणि भोगसुखानि त्यक्त्वा पश्चात्तापेन त्वं पीड्यसे इत्यर्थः. यःसद्विवेको भवेत्स लब्धं वस्तु त्यक्त्वाऽलब्धवस्तुनि साभिलाषो न स्यात्. ५१॥
____अर्थ-हे पार्थिव ! आ तो आश्चर्यक छे के तमे आवा (राजा) होवा छतां अद्भुत रमणीय भोगोने त्यजो छो; अने असंते ३. एटले हजी जेनुं अस्तित्व नथी एवा=अविद्यमान अप्रत्यक्ष स्वर्गादि कामभोगनी मार्थना-चाहना करो छो ए पण आश्चर्य छे. अथवा
For Private and Personal Use Only