________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्यपन
॥५३१॥
उत्तराध्य-100 नूल-(हिरण्ण') घडेलु सोनु [सुवाण] घड्या विनानु सोनु (मणिमुत्त] मणिओ, (कस) कांसु (दूसंच) विविध जातिना वस्त्रो (बाहणं) यन सूत्रम २६ वाहनो तथा [कोस] खजानो (बढावहत्ताण) तेमा वृद्धि करीने (तओ) पछी (खत्तिमा) हे क्षत्रिय! (गच्छसि) तमे जाओ=मुनि थाओ. ॥५३१॥ व्या-अथ द्रव्यलोभत्यागं परीक्षितुमाह-हे क्षत्रिय! हिरण्यं घटितस्वर्ण, सुवर्णमघटितं, मणयश्चंद्रकांताथा
इंद्रनीलाद्या वा, मुक्तं मुक्ताफलं, कांस्य कांस्यभाजनादि, दुष्यं वस्त्रादि, वाहनं रथाश्वादि, कोशं भांडागारादि, एतद् वृद्धि प्रापय्य वर्धयित्वा ततस्त्वं दीक्षायै गच्छ? अवायमाशयः-योअरिपूर्णेच्छो भवति स धर्मानुष्ठानयोग्यो न भवति. | यथा मर्मणोऽपरिपूर्णेच्छो हि भवान् साकांक्षो भविष्यति. ॥४६॥ ___अर्थ-हवे द्रव्य लोभनो त्याग कर्यो छे के केम? तेनी परीक्षा करवा माटे देवेन्द्र कहे छे-हे क्षत्रिय! हिरण्य एटले सोनाना | घडेला दागीना तथा सुवर्ण घाट घडेला विनानुं सोनु, मणि एटले चन्द्रकान्त नीलमणि इत्यादिक रत्नो, मुक्त मोती, कांस्यनां पात्रो तथा दृष्य-वसादिक, वाहन रथ घोडा वगेरे अने कोश-द्रव्यभंडार; इत्यादिनी वृद्धि करावीने ते पछी तमे दीक्षा लेवा भले | जाओ. अत्रे एवो अभिप्राय छे के-जे पोतानी इच्छाओ परिपूर्ण कर्या विना त्यागी थाय ते धर्मानुष्ठान योग्य नथी थतो. तमे हजी सुवर्णादि पदार्थोमा आकांक्ष होवाथी ए पदार्थोने खूब वृद्धिंगत करीने पछी मुनि थाो. ॥४६॥ एयमढ निसामित्ता। हेऊकारणचोइओ ॥ तओ नमिरायरिसी। देविंदइणमब्बवी ॥४७॥
४७ गाथानो अर्थ १३मी गाथा प्रमाणे
For Private and Personal Use Only