________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन
॥५१२॥
देवेन्द्र (नमि'रायरिसि] नमिराजाप्रत्ये (इण अव्यवी) आ प्रमाणे बोल्या. १७ उत्तराध्य
व्या--इति नमिराजर्षेवचनं श्रुत्वा देवेंद्रः पुनर्नमिराजर्षिप्रतीदमब्रवीत्. ॥१७॥ पन मूत्रम्
अर्थ-आ अर्थने सांभळी हेतु तथा कारण वडे प्रेरित एवा देवेंद्र नमिराजर्षि पत्ये आयु वचन बोल्या. १७ ॥५१२॥
पागारं कारयित्ताणं । गोपुरट्टालगाणि य ॥ उसुलगसयग्धोओ। तओ गच्छसि खत्तिया ॥१८॥ Kalमूल-(पागारं) किल्ला (गोपुरट्टालगाणि अ) दरवाजा, अने झरुखा [ओ सूलग] खाइ, (सयन्धीओ) मोटो तोप ए सर्वे (कारइत्ताणं) || करापाने (तो) त्यारपछी (खत्तिा ) हं क्षत्रिय! गच्छसि) तमे जाओ. १८
व्या-हे क्षत्रिय! ततः पश्चात्त्वं गच्छसि, दीक्षाथै गच्छेत्यर्थः, किं कृत्वा? पूर्व नगरस्य रक्षाथै प्रकारं कोर्ट कारG| यित्वा, पुनस्तस्य प्रकारस्य गोपुराणि प्रतोलीबाराणि कारयित्वा प्रतोलीकथनादेवार्गलासहितमहादृढकपाटानि कारयि| स्वा, पुनस्तस्य प्राकारस्याहालकानि च कारयित्वा, अहालकानि हि प्रकार कोष्टकोपरिवर्तीनि मंदरापगुच्छते. बुरजानामुपरिस्थगृहाणि संग्रामस्थानानि कारयित्वा, पुनस्तस्य प्रकारस्योसूलगेति ग्वातिका कारयित्वा, पुनस्तस्य प्राकारे शतघ्नीः कारयित्वा, शतघ्न्यो हि यंत्रविशेषाः, या हि सकृच्चालितापि शतसंख्याकान भटान् विनाशयति, दूरमारकुहकयाणारावादिपाषाणयंत्रादीन् कारयित्वा पश्चाद् ब्रजेः, अत्र हे क्षत्रियेति संबोधनमुक्तं, तेन क्षत्रियो हि रक्षाकरणे समर्थः
स्यात, क्षतात्पहाराद्भयात् प्रायत इति क्षत्रियः यो हि क्षत्रियः स्यात्स पुररक्षांप्रति क्षमः स्यादिति हेतोः क्षत्रियेति RE संबोधनमुक्त. ॥१८॥
For Private and Personal Use Only