________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन मृत्रम्
भाषांतर अध्ययन९
॥४९३॥
| ॥४९३॥
आ साध्वी सत्यवादिनी होइ मने तेनो भाइ केम कहे छे? आम शंका लावी साध्वी प्रत्ये बोल्या-'हे पूज्ये! आ चंद्रयशा क्या?
हुं क्यां? भिन्न भिन्न कुळमां उत्पन्न थयेला अमो बन्नेने तमे भाइ केम कह्या?' आq नमिराजान प्रश्न सांभळी साध्वी बोल्या के-हे वत्स! यौवनावस्थामां ऐश्वर्य मळवाथी यएला मदनो परित्याग करीजो सांभळो तो तमारा बन्नेनुं सकळ स्वरुप कहेवाय.' ते पछी श्रवण करवा अति उत्सुक नमिराजाने साध्वीए सर्व पूर्वस्वरूप कही संभळाव्यु अने फरी ते बोली के-सुदर्शनपुरना स्वामी युगबाहु तमारा तथा आचंद्रयशा=ना पिता थाय अने आ हुँ मदनरेखा तमारी माता थाउं. आ पमरथ राजा तो तमारो पालक पिता थाय, माटे तमे आ तमारा सहोदर भाइ साथे विरोध मा करो अने तमारा बेयर्नु हित समजो? आम मावीए कही युगवाहुना नामवाळी तेनी कर मुद्रिकाबींटी जोइने नमिए सघळ सत्य मान्यु.
तां साध्वी प्रकामं चित्तोल्लासेन स्वमातरं मत्वा विशेषान्ननाम नमिः, उवाच च मातयत्वया प्रोक्तं तत्सर्व तथ्य| मेव, नात्र काचिद्विचारणास्ति, ममेयं करमुद्रा युगवाहुसुतत्वं ज्ञापयति, अयं चंद्रयशा मे ज्येष्टभ्राता वर्तते, परं लोकः कथं प्रत्यायते? लघुभ्रातृवात्सल्यतो ज्येष्टश्चेत्सन्मुखमायाति तदाहमुचितं विनयं कुर्वन् शोभामुद्वहामि. एवं नमिटपोक्तमाकर्ण्य सा साध्वी दुर्गद्वारवर्मना प्रविश्य राजसौधे जगाम. चंद्रयशाभूपस्तु तामकस्मादागतामुपलक्ष्य स्वमातर साध्वीं विशेषादभ्युत्थाय ननाम. उचितासनोपविष्टां तां साध्वीं वृत्तांतं पृष्टवान्. साध्वी सकलं वृत्तांतं नमिराजमिलनं यावत्कथयामास, चंद्रयशा नृपस्तं नमि निजलधुभ्रातरं मत्वा सभालोकानमत्येवमुवाच
For Private and Personal Use Only