SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययन सूत्रम् भाषांतर अध्ययन९ ॥४६३॥ ॥४६३॥ 'करकंडू' [करने बदले खणाववाथी] एg नाम पाडयु. आ साध्वी थयेली राणी निरंतर ए चांडाळना पाडामां जाय अने भिक्षामां जे मोदक जेवू सारं सारु मळ्यु होय ते पेला बाळकने देती आवे. जो के ते श्रमणी साध्वी थइ हती तथापि पोताना अपत्य-छोकरां= मांनी प्रीति तेणीए तजवी दुष्कर हती. बालक पण तेणीने जोइने बहु बिनय करतो हतो अने पीति धरावतो हतो आ वाळक ज्यां | छ वर्षनो थयो त्यांतो तेना बापनी आज्ञाथी स्मशाननी रक्षानुं काम करवा लाग्यो. ___अन्यदा तस्मिन् श्मशाने रक्षति सति कोऽपि साधुर्लघु साधुप्रति तत् इमशानस्थं सुलक्षणं वंशं दर्शितवानुक्तवांश्च मूलतश्चतुरंगुलत इमं वंशमादाय यः स्वसमीपे स्थापयति सोऽवश्य राज्य प्रामोति, इदं साधुवचस्तेन बालकेन तत्रस्थेनैकेन द्विजेन च श्रुतं, द्विजस्तु तं वंशमाचतुरंगुलंमूलात् छित्वा यावद् गृहाति तावत्करकंडुना तत्करात्स वंशो गृहीतः स्वकरे, कलहं कुर्वतो द्विजस्य करकंडुनोक्तं मत्पितृश्मशानवनोत्थवंशं नाहमन्यस्मै दास्ये, स ब्राह्मणः करकंडुबालश्चेति वावपि विवदंतौ नगराधिकारिपुरो गतौ, नगराधिकारिभिर्भणितमहो याल! तवायं वंशः किं करिष्यति ? म प्राह ममायं राज्यं दास्यति, तदाधिकारिणः स्मित्वैवमृचुर्यदा तव राज्यं भवति तदा त्वयास्य ब्राह्मणस्यैको ग्रामो देयः, शिशुस्तद्धचोंगीकृत्य स्वगृहमगात्, स विप्रोऽन्यविप्रैः संभूय तं बालं हंतुमुपाक्रमत् , तं दिजोपक्रम ज्ञात्वा करकंडपिता जनंगमः स्वकलत्रपुत्रयुक्तस्तं देशं विहायानश्यत्. एक समये आ बाळक स्मशाननी रक्षा करी रह्यो छे तेटलामा त्यांथी वे साधु नीकळ्या तेमांना नाना साधुने महोटा साधुए For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy