________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
JAN
भाषांतर JE अध्ययन
॥२९॥
EG मूलार्थ:-(संसार)-संसारने (आवरण)-पामेलो जीव (परस्स)-परने (अठ्ठा) अर्थ (च)-अथवा ( साहारणं) स्वपरने अथे (ज)-जे उत्तराध्य
(कम्म)-कृषि आदिकर्मने (करेइ) करे छे. (तस्स उ-ते पण (कम्मस्स) कर्मना (वेअकाले उदयकाळे (ते) ते (बधवा)-बधुओ पन सूत्रम्
(बधवय)बधुपणाने (न उविति =पामता नथी.
व्याख्या-संसारं समापन्नः संसारी जीवः परस्यार्थ परार्थ परनिमित्तं पुत्रमित्रकलत्रस्वांधवाद्यर्थ यत्सा॥२९९॥
धारणमुभयार्थमात्मपरनिमित्तं यत्कर्म करोति, ते मित्रपुत्रकलत्रादयः स्वबांधवास्तस्य पापकर्मफलवेदकाले विपाककाले बांधवतां बंधुभावं नोपयांति ॥ ४ ॥
अर्थः-संसारमा आपन्न आवेलो प्राणी जीव परने अर्थे अर्थात् पुत्र; मित्र, खी, वांधव इत्यादि वर्ग निमिने अथवा साधारणतया पोताने तथा परने माटे एम उभयार्थे जे कंड कर्म करे छे ते भित्र पुत्र कलवादिकमांना कोई पण ए पापकर्मनां फळ अनुभववा टाणे विपाककाळे बांधवना=बंधुभाव करतां नथी-मददे आवी शकतां नथी.
अत्राभीरीवंचककथा यथा-स्वापि ग्रामे कोऽपि वणिग्हढे क्रयविक्रयं करोति, अन्यदैकाभीरी तहे आगता, तया भणितं भो रूपकद्वयस्य मे रुतं देहि ? तेनोक्तमर्पयामि, अर्पितं तया रूपकद्रयं, तेन वगिजैकस्यैव रूपकस्य रुतं वारद्वयं तोलवित्वापित, सा जानाति मम रूपकद्रयस्य रुतं दत्तं, वचिना च सा तस्यां गतायां स चितयत्येष रूपको मया मुधा लब्धः, ततोऽहमेवमुपभुंजामि, तस्य रूपकस्य घृतखंडादिलात्वा स्वगृहे विसजित, भार्यागाः कथापितमद्य घृतपूरान् कुर्याः ? तया घृतपुराः कृताः, तावता तद्गृहे समित्रो जामाता समा
For Private and Personal Use Only