SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JAN भाषांतर JE अध्ययन ॥२९॥ EG मूलार्थ:-(संसार)-संसारने (आवरण)-पामेलो जीव (परस्स)-परने (अठ्ठा) अर्थ (च)-अथवा ( साहारणं) स्वपरने अथे (ज)-जे उत्तराध्य (कम्म)-कृषि आदिकर्मने (करेइ) करे छे. (तस्स उ-ते पण (कम्मस्स) कर्मना (वेअकाले उदयकाळे (ते) ते (बधवा)-बधुओ पन सूत्रम् (बधवय)बधुपणाने (न उविति =पामता नथी. व्याख्या-संसारं समापन्नः संसारी जीवः परस्यार्थ परार्थ परनिमित्तं पुत्रमित्रकलत्रस्वांधवाद्यर्थ यत्सा॥२९९॥ धारणमुभयार्थमात्मपरनिमित्तं यत्कर्म करोति, ते मित्रपुत्रकलत्रादयः स्वबांधवास्तस्य पापकर्मफलवेदकाले विपाककाले बांधवतां बंधुभावं नोपयांति ॥ ४ ॥ अर्थः-संसारमा आपन्न आवेलो प्राणी जीव परने अर्थे अर्थात् पुत्र; मित्र, खी, वांधव इत्यादि वर्ग निमिने अथवा साधारणतया पोताने तथा परने माटे एम उभयार्थे जे कंड कर्म करे छे ते भित्र पुत्र कलवादिकमांना कोई पण ए पापकर्मनां फळ अनुभववा टाणे विपाककाळे बांधवना=बंधुभाव करतां नथी-मददे आवी शकतां नथी. अत्राभीरीवंचककथा यथा-स्वापि ग्रामे कोऽपि वणिग्हढे क्रयविक्रयं करोति, अन्यदैकाभीरी तहे आगता, तया भणितं भो रूपकद्वयस्य मे रुतं देहि ? तेनोक्तमर्पयामि, अर्पितं तया रूपकद्रयं, तेन वगिजैकस्यैव रूपकस्य रुतं वारद्वयं तोलवित्वापित, सा जानाति मम रूपकद्रयस्य रुतं दत्तं, वचिना च सा तस्यां गतायां स चितयत्येष रूपको मया मुधा लब्धः, ततोऽहमेवमुपभुंजामि, तस्य रूपकस्य घृतखंडादिलात्वा स्वगृहे विसजित, भार्यागाः कथापितमद्य घृतपूरान् कुर्याः ? तया घृतपुराः कृताः, तावता तद्गृहे समित्रो जामाता समा For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy