SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्यपन सूत्रम् ॥४०३॥ ॥ अथ सप्तममध्ययनं प्रारभ्यते ॥ भाषांतर २९ अध्ययन७ अत्र पूर्वाध्ययने साधोनिग्रंथत्वमुक्तं, तच्च यो रसेष्वगृद्धो भवेत्तस्यैव स्यात् , रसगृद्धस्य कष्टमुत्पद्यते, तेन रसगृद्धस्य कष्टोत्पत्तिदृष्टांतसूचकमुर नादिपंचदृष्टांतमयं सतममुरभ्रीयाख्यं कथ्यते, इति षष्ठससमयोः संबंधः, ॥४०३॥ आना आगला अध्ययनमा साधुना निग्रंथत्वनुं निरूपण कयु ए निर्ग्रथित्व जे रसमां लोलुप न होय तेनेज सांपडे छे. रस गृद्ध-शब्दादि विषयोमां हमेशां रच्या पच्या रहेनारा होय तेओने कष्ट उपजे छेए दर्शाववा रस गृद्ध साधुने कष्टोत्पत्तिनां मूचक उरभ्र आदिक पांच दृष्टांतमय सातमुं अध्ययन आरंभ थाय छे, आ षष्ठ तथा सप्त अध्ययनो पूर्वोत्तर संबंध दर्शावी संगति मूचवे छे. जहाँ एसं समुर्दिस्स । कोइ पासिज एलयं ॥ ओयण जर्वसं दिजो । पोसिजा वि सयंगणे ॥१॥ मूलाथैः-[जहा] जेम [कोह] कोड [भाएसं] परोणो तेने [समुहिस्स] उद्देशीने (पलय) एक घंटार्नु (पोसिज) पोषण करे, तथा | (ओयणं) अन्न (जवसं) मग. अडद विगेरे दिजा तेने आपे एरीते [सयगणो] पोताने आंगणे राखी तेनु [पोसेज्जावि] पोषण करे, पण १ ___व्या०-यथा कोऽपि कश्चिभिर्दयः पुमानादेशं आदिश्यते, विधिव्यापारेषु प्रेयते परिजनो यस्मिन्नगते स आदेशस्तं प्राघूर्णकं समुद्दिश्याश्रित्य स्वकांगणे स्वकीयगृहांगणे एलकमेडकमूरणकं पोषयेत्, तस्मै एक्कायोदनं सम्यग्धान्यं यवसं मुद्गमाषादिकं दद्यात्, ततश्च पोषयेत, पुन: पोषयेदित्युक्तं तदत्यादररूपापनार्थ, अपिशब्दः संभाव्यत एषु एवंविधः कोऽपि गुरुकर्मेत्यर्थः॥१॥ अनादाहरणं यथा-एकमूरणकं प्राघूर्णका पोष्यमाणं लाल्यमानं दृष्ट्वैको For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy