SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie -CR. उत्तरा- क्रोधमानमायालोभरूपं कषायचतुष्कं, संज्ञाचतुष्कमाहारभयपरिग्रहमैथुनरूपविकारांचतनरूपं ज्ञेयं. दसटोक ॥१०५८॥ च पुनर्व्यानयोईिकमातरौद्ररूपं त्यजति, स साधुः संसारे न तिष्टति. प्राकृतत्वाध्यानानामिति बहुवचनं. ध्यानानां चतुष्टये वर्जनीयं ध्यानद्वितयं ज्ञेयं, तस्माद् द्वयोरेव ग्रहणं. ॥६॥ ॥ मूलम् ||-वएसु इंदियत्थेसु । समिईसु किरियासु य । जे भिक्खू जयइ निच्चं । से न अच्छइ मंडले ॥ ७॥ व्याख्या-यो भिक्षुर्वतेषु प्राणातिपातविरत्यादिषु, तथेद्रियार्थेषु शब्दादिषु, तथा समितिषु पंचसु, तथा क्रियासु, कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातिकीषु | पंचसु यतते यत्नं कुरुते, हेयोपादेयबुद्धिं कुरुते, स मंडले न तिष्टति. ॥ ७॥ ॥ मूलम् ॥-लेसासु छसु कायेसु | छक्के आहारकारणे ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥८॥ व्याख्या- यः साधुः षट्लेश्यासु, पुनः षट्सु कायेषु, तथााहारकारणषट्के द यतते, यथायोगं विपरीतलेश्यानां निरोधेन, सम्यग्लेश्यानां धारणेन, षट्कायानां रक्षणेन, षड्भिः | ॥१०५८॥ प्रोक्तः कारणैराहारकरणेन यत्नं कुरुते, स साधुमडले न तिष्टति. ॥ ८॥ TOP-CONCRECECACANCERRC For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy