SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा- हर्यादयो दश वैयावृत्त्ययोग्या अमी--आचार्य १ उपाध्याय २ स्थविर ३ तपखि ४ ग्लान ५ सेहाण स्टोक 3/(शिष्य )६ साधर्मिक ७ कुल ८ गण ९ संघ १० एते दश वैयावृत्त्यारे..॥३३॥अथ स्वाध्यायमाह॥१०५३॥ ॥ मूलम् ||-वायणा पुच्छणा चेव । तहेव परियणा ॥ अणुप्पेहा धम्मकहा। सज्झाओ पंचहा भवे ॥ ३४ ॥ व्याख्या-वाचना, पृच्छना, परिवर्तना, अनुप्रेक्षा, धर्मकथा चेति स्वाध्यायः पंचधा। भवति, एतेषामर्थस्तु पूर्व कृत एवास्ति. ॥ ३४ ॥ अथ ध्यानमाह ॥मूलम् ॥--अदृरोदाणि वजिता । झाइज्या सुसमाहिए ॥ धम्मसुकाई झाणाई । झाणं तत्तु | बुहा २९॥ ३५॥ व्याख्या--बुधाः पंडितास्तदा तव्यानं वदंति. तदेति कदा? यदा सुसमाहितः सम्यक् समाधियुक्तः साधुरासरौद्रे दुर्थ्याने त्यक्त्वा धर्मशुक्लध्याने ध्यायति, तदा ध्यानं ध्यानाख्यं तपो शेयनित्यर्थः ॥ ३५॥ अथ कायोत्सर्गतप उच्यते-- ॥ मूलम् ॥--सयणासणठाणे वा। जत्थ भिक्खू ण वावरे ॥ कायस्सावि उस्सग्गो । छटो 2॥१०५३॥ | सो परिकित्तिओ॥ ३६॥ व्याख्या--तत् षष्टं कायोत्सर्गाख्यं तपः परिकीर्तितं. तत् किं ? यत्र । AUCRACCAKACHERS For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy