SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir उत्तरा-2| तवो ॥७॥ व्याख्या-तत्तपो द्विविधं प्रोक्तं, बाह्यं तथाभ्यंतरं, बाह्यं षड्विधं प्रोक्तं, एवममुना प्रका-12 सटीक ॥१०३७॥ 121 रेणाभ्यंतरमपि षड्विधं प्रोक्तं. ॥ ७॥ प्रथम बाह्यं षड्विधमाह ॥ मूलम् ॥-अगसणमूणोयरिया। भिख्कायरिया य रसपरिच्चाओ॥ कायकिलेसो संलीण-या ४य बज्झो तवो होइ ॥ ८॥ व्याख्या-अनशनमुपवासः, एकस्मादुपवासादारभ्य पण्मासिकपर्यंतमन-6 शनं तप उच्यते १. द्वात्रिंशकवलप्रमाणमाहारः प्रत्यहमे कैकेन कवलेन न्यूनीकुर्वन् यावदेकस्मिन् क४वले स्थीयते, सोनोदरिका, ऊनोदरे भवमूनोदरिकं तपः, प्राकृतत्वाल्लिंगव्यत्ययः. भिक्षाचर्या भिक्ष-4 | याहारग्रहणार्थमुच्चावचगृहेषु भ्रमणं. रसत्यागो विकृतीनां परित्यागः. कायक्लेशस्तापशीतादीनां सहनं. है संलीनतांगोपांगादिकं संवृत्य प्रवर्तनं. एतत् पविधं बाह्यं तपो भवति. ॥८॥अथैतेषामेव स्वरूपमाह ॥ मूलम् ॥-इत्तरियमरणकाला । अगसणा दुबिहा भवे ॥ इत्तरियसावकंखा । निरवकंखावि इजिया ॥९॥ व्याख्या-अनशनं द्विविधं भवति, इत्वरिकं इत्वरे स्तोके काले भवमित्वरिकमल्पकालं नियतकालावधिकमित्यर्थः. मरणावसानः कालो यस्याः सा मरणकाला, इति द्वितीयं, यावजीवमि ||१०३७॥ CRIGACKASHIKARAN For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy