SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा &ा सटीक ॥१०२७॥ ***** जनयति? गुरुराह-हे शिष्य ! मायाविजयेन जीव ऋजुभावं सरलत्वमुत्पादयति, ततश्च मायावेदनीयं कर्म न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति क्षपयति. ॥ ६९॥ ॥ मूलम् ॥-लोहविजएणं भंते जीवे किं जणयइ ? लोहविजएणं संतोसिभावं जणयइ, लोभवेयणिज कम्मं न बंधइ, पुवबद्धं च कम्मं निजरेइ. ॥ ७० ॥ व्याख्या-हे भगवन् ! लोभविजयेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! लोभविजयेन जीवः संतोषिभावं, संतोषिणो भावः संतोषिभावस्तमुत्पादयति, लोभवेदनीयं कर्म न बध्नाति, पूर्वनिबध्धं च कर्म निर्जरयति. ॥ ७० ॥ कषायविजयिना साधुना रागद्वेषमिथ्यादर्शनविजयः कर्तव्यः, अतस्तेषां जयफलं प्रश्नपूर्वकमाह ॥मुलम् ॥-पिजदोसमित्थादसणविजएणं भंते जीवे किं जणयइ ? पिज्जदोसमित्थादसणविजएणं नाणदसणचरित्ताराहणयाए अप्भुढेइ, अट्टविहस्स कम्मस्स गंठिविमोयणटाए अप्भुढेइ, तप्पढमयाएणं जहाणुपुविए अठ्ठावीसइविहं मोहणिज कम्मं उग्याएइ, पंचविहं नाणावरणिजं, नवविहं दसणावरणिज्ज पंचविहमंतराय, एए तिन्निवि कम्मसे जुगवंखवेइ, तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुन्नं ARNAKRAKAKARAN *** ॥१०२७॥ K For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy