SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit उत्तरा ॥१०१८॥ C+%A8SKAKKAKE जरेइ. ॥५६॥ व्याख्या-हे भदंत! मनःसमाधारणया जीवः किं जनयति? मनसः सम्यक् प्रकारेणी सटीकं. आ मर्यादया सिद्धांतोक्तमार्गमभिव्याप्य वा धारणा स्थापनं मनःसमाधारणा, तया जीवः किं फलमुत्पादयति? तदा गुरुराह-हे शिष्य ! मनःसमाधारणया मनसो मर्यादया रक्षणेनैकागूयं धमें स्थैर्य जनयति. धमें एकाग्यमुत्पाद्य ज्ञानपर्यवान् जनयति, विशिष्टान् मतिज्ञानश्रुतज्ञानादीनां पर्यायांस्तत्वावबोधरूपान् विशेषान् जनयति, पुनः सम्यक्त्वविशुद्धिं जनयति, मिथ्यात्वं च निर्जरयति निवारयति. ॥ ५६ ॥ वचःसमाधारणाया अपि फलमाह ॥मूलम् ॥-वयसमाहारणयाएणं भंते जीवे किं जणयइ ? वयसमाहारणयाएणं वयसाहारणदसणपज्जवे विसोहेइ, वयसाहारणदसणपजवे विसोहित्ता सुलभबोहियत्तं निव्वत्तेइ, दुल्लहबोहियत्तं निजरेइ. ॥ ५७॥ व्याख्या-हे भगवन् ! सिद्धांतोक्तमागें वचनसमाधारणया स्वाध्याये एव वाग्निवेशनेन जीवः किं फलं जनयति ? तदा गुरुराह-हे शिष्य! वचःसमाधारणया वाक्साधारणदर्शनपर्यवान् ॥१०१८॥ विशोधयति, वाचा साधारणा वाक्साधारणाः, वाचा कथयितुं योग्या ये पर्यवाः, शब्दविशेषाः, तथा For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy