________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥१०१३॥
ॐ*
*
ख्या-हे भदंत ! आर्जवेण मायापरिहारेण जीवः किं फलं जनयति? ऋजोर्भाव आर्जवं, तेन किं फल- CH सटीक मुत्पादयति ? तदा गुरुराह-हे शिष्य ! आर्जवेन कायर्नुकता, भावर्जुकतां, भाषर्जुकतां, अविसंवादनां जनयति. ऋजुरेव ऋजुकः, कायेन ऋजुकः काय कः, तस्य भावः कायर्जुकता, वक्रशरीरभ्रुविकारादिरहितत्वेन सरलतामुत्पादयति. एवं भावश्चित्ताभिप्रायस्तस्य ऋजुकता भावणुकता, तां भाव कतां चित्तसरलतामुत्पादयति. पुनर्भाषाया वचनस्य ऋजुकता भाषर्जुकता, तां भाषर्जुकतां वचनसरलत्वमुत्पादयति. पुनरविसंवादनं परजीवानामवंचनत्वं जनयति.स प्राप्ताऽविसंवादः कायेन वाचा मनसा संप्राप्ताऽविसंवादः परवंचकतारहितो जीवो धर्मस्य वीतरागधर्मस्याराधको भवति.॥४८॥ एवमाजवगुणयुक्तेन मार्दवं विधेयं, अतो मार्दवफलं प्रश्नपूर्वकमाह-मार्दवं हि मानत्यागरूपं, तत्तु विनयस्य कारणं, धर्मे हि विनयस्य प्राधान्यं.
॥ मूलम् ॥-मादवयाएणं भंते जीवे किं जणयइ ? माहवयाएण जीवे अणुस्सियतं जणयइ, अणुस्सियत्तेणं जीवे मिउमदवसंपन्ने अहमयहाणाइ निवेइ. ॥४९॥ व्याख्या-हे स्वामिन् ! मार्द
1 ॥१०१३॥
*
**
*
For Private And Personal Use Only