SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥१००४॥ शंसप्रयोगं विच्छिद्य निवार्य जीव आहारमंतरेण न क्लिश्यति. तस्मै यदि शुद्धाहारलाभो न स्यात्तदा जीवितासंसारहितो मुनिर्न क्लेशभाक् स्यादिति भावः ॥३५॥ एतत्प्रत्याख्यानत्रयमपि कषाया:भावे एव फलवत् स्यात् , अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥–कसायपच्चकाणेणं भंते जोवे किं जगयइ ? कषायपञ्चकाणेगं वीयरायभावं जणयइ, बीयरायभावं पडिवजेयणं जीवे समसुहदुख्खे भवइ. ॥ ३६॥ व्याख्या-हे स्वामिन् ! कषायप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! कषायप्रत्याख्यानेन क्रोधमानमायालोभत्यागेन जीवो वीतरागभावं जनयति. प्रतिपन्नवीतरागभावो जीवः समसुखदुःखो भवति. ॥ ३६ ॥ निकषायोऽपि योगप्रत्याख्यानवान् भवति, अतस्तत्फलं प्रश्नपूर्वकमाह ॥ मूलम् ॥-जोगपच्चख्काणेणं भंते जीवे किं जणयइ ? जोगपच्चरुकाणेणं जीवे नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥३७॥ व्याख्या-हे भगवन् ! योगप्रत्याख्यानेन, योगो मनोबाकायानां व्यापारस्तस्य प्रत्याख्यानं योगप्रत्याख्यानं, तेन जीवः किं जनयति? तदा गुरुराह-हे शिष्य ! योग ॥१००४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy