SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक उत्तरा-10 स्तस्य भगिनी मुद्गशैलनगरस्वामिना परिणीता. अन्यदा स कुमारः शृगालशब्दं श्रुत्वा स्वभृत्यानपृच्छ॥८९॥ स्कस्यायं स्वरः? तैरूचे फेरुकस्वरोऽयं, कुमारेणोक्तं फेरुकोऽत्रानीयतां? तैरानीतः शृगालः कुमारेण हन्यमानः खीखीति कृत्वा मृतः, अकामनिर्जरया व्यंतरो जातः. अन्यदा कुमारः स्थविरांतिके प्रत्रजितः, गीतार्थो जातः, एकाकिविहारप्रतिमां प्रतिपन्नः, तस्याशों रोगो बभूव, न चिकित्सां कारयति, | नाप्यौषधं करोति तथाविप्रत्याख्यानात्. अन्यदा विहरन्नसो मुद्गशैलपुरे गतः, तत्र तन्नगरस्वामिपरिणीतया तद्भगिन्यार्थीनोषधमिश्रा भिक्षा दत्ता, तेन चाजानताशोन्नौषधिमिश्र आहारो गृहीतः, औषधप्रयोगे च ज्ञाते भग्नं मे प्रत्याख्यानमित्यधिकरणदोषशंकया भक्तं प्रत्याख्यातं पुराइहिः, तत्र च तेन शृगालजीवेन व्यंतरीभृतेनोपयोगदानेनासावुपलक्षितः, समुत्पन्नवरेण च नवप्रसूतशिवारूपेण है खोखोकुर्वता खायमानः शिवोपसर्गमर्शोरोगं च सोढवान् . एवमन्यैरपि रोगः सोढव्यः. अथ रोगादियुक्तस्य शयनादो दुस्सहतृणस्पर्शः स्यात् , अतस्तत्परीषहमाह ॥ मूलम् ॥-अचेलगस्स लूहस्स । संजयस्स तवस्सिणो ॥ तणेसु सुयमाणस्स । हुजा गाय games sẽ bớt Poe000000000000eeeeeee Mai Để For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy