SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyanmandie उत्तरा सटीक ॥९९६॥ 1 ॥मूलम् ॥-सुयस्स आराहणयाएणं भंते जीवे किं जणयइ ? सुयस्स आराहणयाए अन्नाणं || खवेइ, न य संकिलिस्सइ. ॥ २४ ॥ व्याख्या-हे भदंत! श्रुतस्याराधनया जीवः किं जनयति ? | 2 गुरुराह-हे शिष्य! श्रुतस्याराधनया सम्यगासेवनयाऽज्ञानं क्षपयति, विशिष्टतत्वावबोधस्याऽवाप्तेः. च पुनर्न संक्लिश्यते, रागद्वेषजनितं क्लेशं न भजतीति भावः. ॥ २४ ॥ श्रुताराधना चैकाग्रमनःसंनिवेशनावत एव स्यादतस्तत्फलं प्रश्नपूर्वमाह ॥ मूलम् ॥-एगग्गमणसंनिवेसणयाएणं भंते जीवे किं जणयइ ? एगग्गमणसंनिवेसणयाएणं || चित्तनिरोहं जणयइ. ॥२५॥ व्याख्या-हे भदंत ! हे स्वामिन् ! एकमयं प्रस्तावाच्छभमालंबनमस्येत्येकाग्रं, एकाग्रं च तन्मनश्चैकाग्रमनस्तस्य संनिवेशना स्थापना, तयैकाग्रमनःसंनिवेशनया शुभाचलंबनेन चित्तस्य स्थिरीकरणेन जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! एकाग्रमनःसनिवेशनया चित्तनिरोधं जनयति, चित्तस्येतस्तत उन्मार्गप्रस्थितस्य निरोधो नियंत्रण चित्तनिरोधस्तं करोतीति भावः॥२५॥ एवंविधस्य साधोः संयमादेरिष्टफलस्य प्राप्तिरिति नियमात्तत्फलं प्रश्नपूर्वमाह For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy