SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा | सटोकं ॥९९२॥ कांक्षा वांछा, तद्वपमेव मोहनीयं कर्माऽनभिग्रहिकमिथ्यात्वरूपं, तद्विनाशयति.॥२०॥ अधीत्य पुनः संदेहमपि प्रतिपृच्छनेन निराकृत्य यदि परावर्तनं गुणनं न क्रियते, तदा सुष्टधीतमपि शास्त्रं विस्मरति, अतः परावर्तनेन यत्फलं स्यात्तदपि प्रश्नपूर्वमाह ॥मूलम् ॥-परियट्टणयाएणं भंते जीवे किं जणयइ? परिययाएणं वंजणाइ जणयइ, वंजण| लद्धिं च उप्पाएइ, ॥ २१ ॥ व्याख्या-हे पूज्य ! हे स्वामिन् ! परिवर्तनया शास्त्रस्य गुणनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! परिवर्तनया जीवो व्यंज्यतेऽर्थ एभिरिति व्यंजनान्यक्षराणि जनयति, विस्मृतान्यक्षराण्यानयति. तथाविधकर्मक्षयोपशमाद्यंजनलब्धिं व्यंजनसमुदायरूपां पदलब्धिं पदानुसारिणी लब्धिं जनयति. ॥ २१॥ सूत्रवदर्थस्यापि विस्मरणसंभवात्सूत्रार्थयोश्चिंतनं विधेयं, अतस्तस्फलमपि प्रश्नपूर्वमाह मूलम् ॥-अणुप्पेहाएणं भंते जीवे किं जणयइ? अणुप्पेहाएणं आउयवज्जाओ सत्तकम्मपयडीओ धणियबंधणबद्धाओ सिथिलबंधणबद्धाओ पकरेइ, दीहकालठियाओ हस्सकालठियाओ ॥९९२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy