________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
| सटोकं
॥९९२॥
कांक्षा वांछा, तद्वपमेव मोहनीयं कर्माऽनभिग्रहिकमिथ्यात्वरूपं, तद्विनाशयति.॥२०॥ अधीत्य पुनः संदेहमपि प्रतिपृच्छनेन निराकृत्य यदि परावर्तनं गुणनं न क्रियते, तदा सुष्टधीतमपि शास्त्रं विस्मरति, अतः परावर्तनेन यत्फलं स्यात्तदपि प्रश्नपूर्वमाह
॥मूलम् ॥-परियट्टणयाएणं भंते जीवे किं जणयइ? परिययाएणं वंजणाइ जणयइ, वंजण| लद्धिं च उप्पाएइ, ॥ २१ ॥ व्याख्या-हे पूज्य ! हे स्वामिन् ! परिवर्तनया शास्त्रस्य गुणनेन जीवः किं
जनयति ? गुरुराह-हे शिष्य ! परिवर्तनया जीवो व्यंज्यतेऽर्थ एभिरिति व्यंजनान्यक्षराणि जनयति, विस्मृतान्यक्षराण्यानयति. तथाविधकर्मक्षयोपशमाद्यंजनलब्धिं व्यंजनसमुदायरूपां पदलब्धिं पदानुसारिणी लब्धिं जनयति. ॥ २१॥ सूत्रवदर्थस्यापि विस्मरणसंभवात्सूत्रार्थयोश्चिंतनं विधेयं, अतस्तस्फलमपि प्रश्नपूर्वमाह
मूलम् ॥-अणुप्पेहाएणं भंते जीवे किं जणयइ? अणुप्पेहाएणं आउयवज्जाओ सत्तकम्मपयडीओ धणियबंधणबद्धाओ सिथिलबंधणबद्धाओ पकरेइ, दीहकालठियाओ हस्सकालठियाओ
॥९९२॥
For Private And Personal Use Only