SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥९९०॥ 34+39 *SHRISHAKHS* चित्तप्रसत्तिरूपं जनयति, प्रह्लादनभावमुपगतो जीवः सर्वप्राणभूतजीवसत्वेषु, प्राणाश्च भूताश्च जीवाश्च सत्वाश्च प्राणभृतजीवसत्वाः, सर्वे च ते प्राणभूतजीवसत्वाश्च सर्वप्राणभूतजीवसत्वाः, तेषु मैत्रीभावमुत्पादयति. मैत्रीभावं गतस्तु जीवो भावविशोधिं कृत्वा रागद्वेषनिवारणं विधायेहलोकादिसप्तभयानि निवार्य निर्भयो भवति.॥१७॥क्षामणाकारिणा साधुना स्वाध्यायः कर्तव्यः, अतस्तत्फलं प्रश्नपूर्वकमाह मूलम् ॥-सज्झाएणं भंते जीवे किं जणयइ ? सज्झाएणं नाणावरणिजं कम्मं खवेइ. ॥१८॥ व्याख्या-हे भदंत ! स्वाध्यायेन पंचप्रकारेण जीवः किं जनयति ? गुरुराह-हे शिष्य ! स्वाध्यायेन ज्ञाना| वरणीयं कर्म क्षपयति. ॥१८॥ तत्र पंचविधस्य स्वाध्यायस्य पृथक्फलं प्रश्नपूर्वकमाह ॥मूलम् ॥-वायणयाएणं भंते जीवे किं जणयइ ? वायणयाएणं निजराणं जणयइ, सुयस्स अणासायणाए वइ, सुयस्स अणासायणाए वहमाणे तित्थधम्म अवलंबइ, तित्थधम्मं अवलंबमाणे महानिजरे महापजवयाणे भवइ.॥१९॥ व्याख्या-हे. पूज्य ! वाचनया, वाचयतीति वाचना पाठना, तया जीवः किं जनयति ? गुरुराह-हे शिष्य ! वाचनया सिद्धांतवाचनेन निर्जरां कर्मशाटनं जनयति. +4+ 344 ॥९९०॥ ч . For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy