SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटोकं RSH ॥९७४॥ 4354ACASSACANC+CSAX संभोग एकमंडलीभोक्तृत्वं, तस्य प्रत्याख्यानं, गोतार्थावस्थायां जिनकल्पाचारग्रहणेन परिहारः संभोगप्रत्याख्यानं ३३. उपधिप्रत्याख्यानं, रजोहरणमुखवस्त्रिका विहायाऽन्योपधिपरिहारः ३४. आहारप्रत्याख्यानं सदोषाहारपरिहारः ३५. कषायप्रत्याख्यानं, क्रोधादिपरिहारः ३६. योगप्रत्याख्यानं, मनोवाक्कायानां व्यापारो योगस्तस्य प्रत्याख्यानं परिहारः ३७. शरीरप्रत्याख्यानं, प्रस्तावे समागते शरीरस्यापि व्युत्सर्जनं ३८. साहाय्यप्रत्याख्यानं, साहाय्यकारिणां परिहारः ३९. भक्तपानप्रत्याख्यानमनशनग्रहणं ४०. | सद्भावप्रत्याख्यानं, सद्भावेन पुनरकरणेन परमार्थवृत्त्या प्रत्याख्यानं सद्भावभ्रत्याख्यानं ४१. प्रतिरूपता, प्रतिः सादृश्ये, ततः प्रतिः स्थविरकल्पिमुनिसहशो रूपं वेषो यस्य स प्रतिरूपः, प्रतिरूपस्य भावः प्रतिरूपता, स्थविरकल्पिसाधुयोग्यवेषधारित्वं ४२. वैयावृत्त्यं (व्यावृतो गुर्वादिकार्येषुव्यापारवान्, तद्भावो | वैयावृत्त्यं.) साधूनामाहाराद्यानयनसाहाय्यं ४३. सर्वगुणसंपन्नता, ज्ञानादिगुणसहितत्वं ४४. वीतरागता रागद्वेषनिवारणं ४५.क्षांतिः क्षमा ४६. मुक्तिर्निलोभता ४७. मार्दवं मानपरिहारः ४८. आर्जवं सरलत्वं ४९. भावसत्यमंतरात्मनः शुद्धत्वं ५०. करणसत्यं प्रतिलेखनादिक्रियाविषये निरालस्यं ५१. योगसत्यं NANG का॥९७४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy