SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥९७२॥ कायसमाहारणया ५८ नाणसंपन्नया ५९ दंसणसंपन्नया ६० चरित्तसंपन्नया ६१ सोइंदियनिग्गहे ६२ || सटोकं चरिखदियनिग्गहे ६३ घाणिदियनिग्गहे ६४ जिभेदियनिग्गहे ६५ फासिंदियनिग्गहे ६६ कोहविजये | ६७ माणविजये ६८ मायाविजये ६९ लोहविजये ७० पेज्जदोसमित्थादसणविजये ७१ सेलेसी ७२ अक्कम्मया ७३ इति सूत्रं. ॥३॥ व्याख्या-एतस्य सम्यक्त्वपराक्रमाध्ययनस्य श्रीमहावीरेण यथानुक्रममों व्याख्यायते, तद्यथा-संवेगो मोक्षाभिलाषः १, निर्वेदः संसाराद्विरक्तता २, धर्मे श्रद्धा धर्मे रुचिः ३, गुरुस्तत्वोपदेष्टा, तस्य गुरोः, साधर्मिणः समानधर्मकर्तुश्च शुश्रूषणा सेवा ४, आलोचना गुरोरग्रे पापानां प्रकाशनं ५, निंदना आत्मसाक्षिकमात्मनो निंदा ६, गर्हणा अपरलोकानां पुरतः खदोषप्रकाशनं ७, सामायिकं शत्रो मित्रे साम्यं ८, चतुर्विशतिस्तवो लोगस्सुजोयगरे' इत्यादिचतुर्विंशतिजिननामपठनं ९, वंदनं द्वादशावर्त्तवंदनेन गुरोवंदना १०, प्रतिक्रमणं पापानिवर्तनं ११, कायोत्सर्गोऽतीचारशुद्धयर्थं कायस्य व्युत्सर्जनं कायममत्ववर्जनं १२, प्रत्याख्यानं मूलगुणोत्तरगुणधा ॥९७२॥ रणं १३, स्तवस्तुतिमंगलं, स्तवः शक्रस्तवपाठः, स्तुतिरूवीभूय जघन्येन चतुष्टयस्तुतिकथनं, मध्य BHABHISH SHASHRSS For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy