SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥ अथैकोनत्रिंशत्तममध्ययनं प्रारभ्यते ॥ ॥९६९॥ KARA%Akkkxx+KARAN पूर्वस्मिन्नध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा वीतरागत्वं स्यात्तथाभिधायकमेकोनत्रिंशत्तममभ्ययनं कथ्यते| ॥ मूलम् ॥-सुयं मे आउसंतेणं भगवया एवमक्खायं, इह खलु सम्मत्तपरिक्कमे नामज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइया, जं सम्मं सदहित्ता, पत्तियाइत्ता, रोइत्ता, फासित्ता, पालइता, तीरइत्ता, किट्टइत्ता, सोहइत्य, आराहिता आणाए, अणुपालइत्ता बहवे जीवा सिझंति बुज्झंति मुच्चंति परिनिवाइंति, सबदुक्खाणमंतं करंति. इत्यालापकं. ॥१॥ व्याख्या-हे आयुष्मन्निति संबोधनं, हे जंबू! मया श्रुतं, तेन भगवता ज्ञानवता आयुष्मता जीवता विद्यमानेन श्रीमहावीरेणैवमाख्यातमेवं कथितं. एवमिति किमुक्तं? तदाह-इहास्मिन् जगत्यागमे वा खलु निश्चयेन सम्यक्त्वप KAHIKSHOWN ॥९६९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy