SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीक ॥९६०॥ HAKAA%ASHIKARAN ॥ मूलम् ॥-अणभिग्गहियकुदिट्टी । संखेवरुइत्ति होइ नायवो ॥ अविसारओ पवयणे । अण-II | भिग्गहिओ य सेसेसु ॥ २६ ॥ व्याख्या-स संक्षेपरुचिर्भवतीति ज्ञातव्यः. स इति कः? योऽनभिगृ हीतकुदृष्टिः, अनभिग्रहीताऽनंगीकृता कुदृष्टिबौद्धमतादिरूपा येन सोऽनभिगृहीतकुदृष्टिः, येन मिथ्या| विनां कुमतिश्चांगीकृता नास्तीत्यर्थः. पुनर्यः प्रवचने जिनोक्तसिकांतेऽविशारदोऽचतुरः, पुनर्यस्तु शे षेषु मतेष्वपि कपिलादिमतेष्वपि कुशलो नास्ति, स चैतादृशः पुरुषः संक्षेपरुचिः स्यात्. ॥ २६ ॥ | अथ धर्मरुचेः स्वरूपमाह ॥मूलम् ॥-जो अस्थिकायधम्म । सुयधम्मं खलु चरित्तधम्मं च ।। सदहइ जिणाभिहियं । सो धम्मरुइत्ति नायवो ॥ २७॥ व्याख्या-स धर्मरुचिर्भवतीति ज्ञातव्यं. यः पुरुषोऽस्तिकायानां धर्मादीनां, अर्थाद्धर्मास्तिकायाऽधर्मास्तिकायाकाशास्तिकायादीनां धर्ममसाधारणलक्षणं स्वभावं चलनस्वभावस्थिरसंस्थानावकाशदानादिकं जिनाभिहितं तीर्थंकरोक्तं श्रदधाति. पुनयों जिनोक्तमेव श्रुतध ॥९६०॥ ममंगप्रविष्टादिरूपं, च पुनश्चारित्रधर्म सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसंपराययथा HARSANSARAHINES For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy