SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९४९ ॥ www.kobatirth.org 6 आकाशमित्याकाशास्तिकायः ३, कालः समयादिरूपः ४, पुग्गलत्ति ' पुद्गलास्तिकायः ५. जंतव | इति जीवाः ६. एतानि षट् द्रव्याणि ज्ञेयानीत्यन्वयः एष इति सामान्यप्रकारेणेत्येवंरूप उक्तः षट्द्रव्यात्मको लोको जिनैः प्रज्ञप्तः कथितः कीदृशैजिनैः ? वरदर्शिभिः सम्यक् यथास्थितवस्तुरूपज्ञैः ७ ॥ मूलम् ॥ धम्मो १ अधम्मो २ आगासं ३ | दवं इक्किकमाहियं ॥ अनंताणि य दवाणि । कालो पुग्गल जंतवो ॥ ७ ॥ व्याख्या - धर्मादिभेदानाह - धर्मः १, अधर्मः २, आकाशं ३, द्रव्यमिति प्रत्येकं योज्यं धर्मद्रव्यमधर्मद्रव्यमाकाशद्रव्यं चेत्यर्थः एतद् द्रव्यत्रयमेकैकमित्येकत्वयुक्तमेव तीर्थकरै राख्यातं, अप्रेतनानि त्रीणि द्रव्याण्यनंतानि स्वकीयस्व कोयानंतभेदयुक्तानि भवंति तानि त्रीणि द्रव्याणि कानि ? कालः समयादिरनंतः, अतीतानागताद्यपेक्षया पुद्गला अभ्यनंताः, जंतवो जीवा अयनंता एव ॥ ८ ॥ अथ षद्रव्याणां लक्षणमाह ॥ मूलम् ॥ - गइलक्खणो उ धम्मो | अहम्मो ठाणलक्खणो ॥ भायणं सवदवाणं । नहं उलक्ख ॥ ९ ॥ व्याख्या-धर्मो धर्मास्तिकायो गतिलक्षणो ज्ञेयः, लक्ष्यते ज्ञायतेऽनेनेति लक्षणं. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ९४९ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy