SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥९२३॥ CERICALCANCEOCOCOM ॥ मूलम् ॥-पुढवी आउकाए । तेऊवाऊवणस्सइतसाणं ॥ पडिलेहण आउत्तो । छण्डंपि आराहओ होइ॥३१॥ व्याख्या-प्रतिलेखनायामायुक्तः सावधानोऽप्रमादी साधुः पृथिव्यादीनां षण्णामपि कायानामाराधको भवति. ॥३१॥ इत्यनेन प्रथमपौरुष्याः कर्तव्यमुक्तं, द्वितीयपौरुष्याः कर्तव्य स्वाध्यायादिकं पूर्वमुक्तमेवाभूत्. अथ तृतीयपौरुष्याः कृत्यमाह ॥ मूलम् ॥ तइयाए पोरिसीए । भत्तं पाणं गवेसए ॥ छण्हमन्नतरेगम्मि । कारणमि समुहिए ॥ ३२॥ व्याख्या-तृतीयायां पौरुष्यां भक्तपानं गवेषयेत् , अयमुत्सर्गिको नयः, स्थविरकल्पिकानां हि यथाकालं भक्तपानगवेषणमुक्तं. क्व सति? षण्णां कारणानां मध्येऽन्यतरस्मिन्नेकस्मिन् कारणे समुत्थिते सति. आहारग्रहणस्य षट् कारणानि संति, तैः कारणैराहारः कर्तव्यः॥३२॥ तानि षट् कारणान्याह ॥मूलम् ॥-वेयणवेयावच्चे । इरियट्ठाए य संयमहाए ॥ तह पाणवत्तियाए । छटुं पुण धम्म| चिंताए ॥ ३३ ॥ व्याख्या-वेदनायै क्षुत्पिपासादिरोगादिवेदनाया उपशमनाय, वेदना क्षतुं न श KARANA-HOLA RIOR ९२३॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy