SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा ॥९२१॥ GROCERAMICARUCHIGA नोपयोगं कुर्यात् , तदपि दूषणं त्याज्यं, एतत्प्रतिलेखनादूषणं ज्ञेयं. ॥ २७ ॥ पुनरेनामेव भंगकद्वारेण है। सटीक सदोषां निर्दोष चाह ॥ मूलम् ॥-अणूणा इरित्तपडिलेहा । अविवच्चासा तहेव य ॥ पढमं पयं पसत्थं । सेसाणि य अप्पसस्थाणि ॥ २८ ॥ व्याख्या-अनूना ऊना न कर्तव्या १, अतिरिक्ता अधिका न कर्तव्या २. | अविव्यत्यासा, विविधो व्यत्यासो यस्यां सा विव्यत्यासा, न विव्यत्यासा अविव्यत्यासा, विपर्यासरहिता, विपरीतत्वेन रहितेत्यर्थः. ३. एतेषां त्रयाणां भेदानामष्टौ भंगा उत्पद्यंते, तेषु भंगेषु प्रथम पदं प्रशस्तं, प्रथमो भंगः समीचीनः, अन्यूना १, अनतिरिक्ता २. अविपर्यासा ३ इत्येवंरूपं प्रथमभं| गरूपपदं प्रशस्तं, निदोषत्वाच्छुद्धमित्यर्थः. शेषाणि च सप्तभंमान्यप्रशस्तानि. ॥ २८ ॥ पुनर्दूषणोत्पत्तिकारणमाह॥मूलम् ॥ पडिलेहणं कुणंतो। मिहोकहं कुणइ जणवयकहं वा ॥ देइ व पच्चरकाणं । वाएइ ॥९२१।। सयं पडिच्छइ वा ॥ २९ ॥ व्याख्या-प्रतिलेखनां कुर्वन् साधुर्मिथः परस्परं कथा वाता चेत्करोति, For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy