SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ९०० ॥ www.kobatirth.org 1 ॥ मूलम् ॥ एवं तु संसए छिन्ने । विजयघोसो य माहणो ॥ समादाय तओ तं तु । जयघोसं महामुणिं ॥ ३६ ॥ व्याख्या - ततस्तदनंतरं विजयघोषो ब्राह्मणो जयघोषं महामुनिमुवाचेदं वचनमुदाह कथयतीति संबंधः किं कृत्वा ? तं मुनिं जयघोषं समादाय सम्यगुपलक्ष्य ज्ञात्वा. क सति ? एवं पूर्वोक्तप्रकारेण विजयघोषस्य संशये छिन्ने सति ॥ ३६ ॥ ॥ मूलम् ॥ तुट्ठो य विजयघोसो । इणं मुदाहु कयंजली ॥ माहणत्तं जहा भूयं । सुठु मे उवदंसियं ॥ ३७ ॥ व्याख्या - विजयघोषस्त्विदं वचनं जयघोषमुनये आह, कीदृशो विजयघोषः ? कृतांजलिः. हे मुने! मे मम ब्राह्मणत्वं यथाभृतं यथास्वरूपं सुष्टु सम्यगुपदर्शितं. ॥ ३७ ॥ ॥ मूलम् ॥ तुभे जइया जन्नाणं । तुप्भे वेयविऊ विऊ ॥ जोइसंगविउ तुप्भे । तुप्भे ध|म्माण पारगा ॥ ३८ ॥ व्याख्या- किं वचनमाह ? हे महामुने! ' तुप्भे ' इति यूयं यज्ञानां यष्टारो यूयं वेदविद्विदः, वेदवित्सु विदो ज्ञातारो वेदविदां वरा यूयमेव. पुनर्युयमेव ज्योतिषांगविदः, यूयमेव धर्माणां पारगा धर्माचारपारगाः ॥ ३८ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ९०० ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy