SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा UCTOBH ॥ मूलम् ॥-तसपाणे वियाणित्ता । संगहेण य थावरे ॥ जो न हिंसइ तिविहेणं । तं वयं || सटोक बूम माहणं ॥ २३ ॥ व्याख्या-हे ब्राह्मण! तं वयं ब्राह्मणं ब्रूमः. तमिति कं? यस्त्रसान् प्राणान् , ॥.८९४॥ पुनः स्थावरान् संग्रहेण समासेन संक्षेपेण विज्ञाय त्रिविधेन मनोवाकायेन, करणकारणानुमतिभेदेन नवविधेन न हंति, तं ब्राह्मणं वच्म इति भावः ॥ २३ ॥ (यदुक्तमारण्यके–यदा न कुरुते 3 पापं । सर्वभूतेषु दारुणं ॥ कर्मणा मनसा वाचा । ब्रह्म संपद्यते तदा ॥१॥). ॥ मूलम् ॥-कोहा वा जइ वा हासा । लोहा वा जइ वा भया ॥ मुसं न वयई जो उ। | तं वयं ब्रूम माहणं ॥ २४ ॥ व्याख्या-हे विजयघोष! यः क्रोधात्, यदि वाऽथवा हासात्, वाथवा है | लोभात, अथवा भयात् मृषामसत्यवाणी न वदति, तं वयं ब्राह्मणं ब्रूमः ॥ २४ ॥ (यदुक्तमारण्य४] के-यदा सर्वानृतं त्यक्तं । मिथ्या भाषा विवर्जिता ॥ अनवद्यं च भाषेत । ब्रह्म संपद्यते तदा ॥१॥) ॥ मूलम् ॥-चित्तमंतमचित्तं वा । अप्पं वा यदिवा बहुं ॥ न गिण्हइ अदत्तं जो । तं वयं ॥८९४ ॥ | बूम माहणं ॥ २५ ॥ व्याख्या-हे ब्राह्मण! यश्चित्तमंतं सचित्तं, वाऽथवाऽचित्तं प्रासुकं, अल्पकं स्तो-| CAMECLARISHC ASHA RRC For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy