SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोर्क ॥८९०॥ AMARCHECCAR545%EOS विजयघोष! यज्ञार्थी पुरुषो वेदसा यज्ञानां मुखो वर्तते. यज्ञो दशप्रकारधर्मः सत्यं १ तपश्च २ संतोषः ३ । क्षमा ४ चारित्र ५ मार्जवं ६ ॥ श्रद्धा ७ धृति ८ रहिंसा ९ च । संवरश्च १० तथापरः ॥१॥ इति दशप्रकारः. स चाल प्रस्तावाद्भावयज्ञः, तं यज्ञमर्थयत्यभिलषतीति यज्ञार्थी, स एव यज्ञानां मुखं वर्तते. नक्षत्राणामष्टाविंशतीनां मुखं चंद्रो वर्तते. धर्माणां श्रुतधर्माणां चारित्रधर्माणां काश्यप आदीश्वरो मुखं वर्तते. धर्माः सर्वेऽपि तेनैव प्रकाशिता इत्यर्थः ॥ १६ ॥ | ॥ मूलम् ॥-जहा चंदं गहाईया । चिठंते पंजलिउडा ॥ वंदमाणा नमसंति । उत्तमं मणहारिणो ॥ १७ ॥ व्याख्या-यथा ग्रहादिका अष्टाशीतिग्रहाः, नक्षत्राण्यष्टाविंशतिप्रमितानि, एवं सर्वे ज्योतिष्का देवाश्चंद्र प्रांजलिपुटा बद्धांजलयस्तिष्टंति सेवंते, एवं श्रीऋषभदेवमुत्तमं प्रधानं यथास्यात्तथा मनोहारिणस्त्रिभुवनवर्तिनो भव्या वंदमानाः स्तवनां कुर्वतो नमस्कुर्वति, विनये प्रवर्तते इति भावः ॥ १७॥ ॥ मुलम् ॥-अजाणगा जन्नवाई । विज्जामाहणसंपयां ॥ मूढा सज्झायतवसा । भासच्छन्ना -25 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy