SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie उत्तरा CRECIPE जयइ वेयवी ॥ ४॥ व्याख्या-अथानंतर तस्मिन्नेव काले यस्मिन् काले साधुर्वने समागतस्तस्मिन्नेव सटीक काले तस्यां वाराणस्यां पुर्यां विजयघोष इति नामा ब्राह्मणो यज्ञं यजति, यज्ञं करोति. कीदृशो विजयघोषः? वेदविद्वेदज्ञः ॥ ४ ॥ मूलम् ॥-अह से तत्थ अणगारे । मासखमणपारणे ॥ विजयघोसस्स जन्नंमि । भिक्खस्सट्टा उवहिए ॥ ५॥ व्याख्या-अथानंतरं तस्य विजयघोषस्य यज्ञे स पूर्वोक्तो जयघोषोऽनगारो मासक्षमणस्य पारणे भिक्षाया अर्थ भिक्षायै उपस्थितः ॥५॥ ॥ मूलम् ॥–समुवट्टियं तहिं संतं । जायगो पडिसेहई ॥ न हु दाहामि ते भिक्खं । भिक्खू जायाहि अण्णओ॥६॥ व्याख्या-तदा याजको यजमानो विजयघोषो ब्राह्मणस्तत्र भिक्षार्थ समपस्थितं संतं तं साधु प्रतिषेधयति निवारयति. कथं निवारयतीत्याह-हे भिक्षो! त्वमन्यतोऽन्यत्र याहि ? ते तुभ्यं भिक्षां न ददामि. ॥६॥ an८८५॥ ॥ मूलम् ॥ जे य वेयविओ विप्पा । जपणहा य जिइंदिया ॥जोइसंगंविऊ जे य । जे य CALAGHICIAL -5 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy